SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३० नंदिसुत्ते साइ-अणाइसुयाई। [सु०७३[२] एयाई मिच्छद्दिट्ठिस्स मिच्छत्तपरिग्गहियाई मिच्छसुयं, एयाणि चेव सम्मदिद्विस्स सम्मत्तपरिग्गहियाइं सम्मसुयं । [३] अहवा मिच्छद्दिट्ठिस्स वि सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छद्दिट्टिया तेहिं चैव समएहिं चोइया समाणा केई सपक्खदिट्ठीओ ५ वति । से तं मिच्छंसुयं ६ । ७३. से किं तं सादीयं सपन्जवसियं ? अणादीयं अपज्जवसियं च ? इच्चेयं दुवालसंगं गणिपिडगं विउँच्छित्तिणयट्टयाए सादीयं सपज्जवसियं, अविउच्छित्तिणयट्टयाए अणादीयं अपज्जवसियं । ७४. तं समासओ चउव्विहं पण्णतं। तं जहा-दव्वओ खेत्तओ कालओ १० भावओ । तत्थ दबओ णं सम्मसुयं एगं पुरिसं पडुच्च सादीयं सपज्जवसियं, बहवे पुरिसे पडुच्च अणादीयं अपजवसियं १ । खेत्तओ णं पंच भरहाइं पंच ऐरवयाई पडुच्च सादीयं सपज्जवसियं, पंच महाविदेहाई पडुच्च अणादीयं अपज्जवसियं २ । कालओ णं ओसप्पिणि उस्सप्पिणिं च पडुच सादीयं सपज्जवसियं, “णोओसप्पिणिं णोउस्सप्पिणिं च पडुच्च अणादीयं अपज्जवसियं ३। भावओ णं जे जया जिणपण्णत्ता १५ भावा आघविनंति पण्णविजंति परूविनंति देसिज्जति णिदंसिर्जति उवदंसिर्जति ते तया भावे पडुच्च सादीयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणादीयं अपज्जवसियं ४। ७५. अहवा भवसिद्धीयस्स सुयं सौईयं सपज्जवसियं, अभवसिद्धीयस्स सुयं अणादीयं अपज्जवसियं । १. अयं सूत्रांशः चूर्णी क्रमव्यत्यासेन व्याख्यातोऽस्ति । तथाहि-" इच्चेताई सम्मद्दिट्ठिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । इच्चताई मिच्छद्दिट्ठिस्स मिच्छत्तपरिग्गहियाई मिच्छसुतं" ॥ २. °च्छद्दिहिपरि खं० ॥ ३. मिच्छासुयं डे० मो० मु० ॥ ४. वि एयाई चेव स चू० मो० मु० ॥ ५. °ट्ठिणो तेहिं डे० ल. चू० ॥ ६. °व ससमएहिं जे०॥ ७. केइ इति पदं खं० सं० ल. शु० नास्ति ॥ ८. चयंति जे० मो० ह० म० ॥ ९. मिच्छासुयं डे० मो० मु० ॥ १०. इच्चेइयं मो० मु० ॥ ११. वुच्छि° मो० मु०॥ १२. अवुच्छि° मो० मु० ॥ १३. तत्थ इति पदं खं० सं० डे. ल. शु० नास्ति ॥१४. एराव सं० शु० ॥१५. पंच विदेहाई ल.॥१६.णं उस्सप्पिणि ओसप्पिणिं च जे. मो० मु०॥ १७. गोउस्सप्पिणि णोओसप्पिणेि च खं० सं० जे० डे० शु० मो० मु० ॥१८. ते भावे पडुच्च ल० । ते तहा पडुश्च चू० । ते तदा पडुच्च खं० सं० शु० चूपा० ॥१९. सायि सपखं० । साई सप ल०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy