SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ५९ ] दत्ते उग्गहाइकम विभावणं । - एवं अव्यत्तं रूवं, अव्वत्तं गंधं, अव्वत्तं रसं, अव्वत्तं फासं पडिसंवेदेज्जा । - [३] से जहाणामए कैडु पुरिसे अव्वत्तं सुमिणं पडिसंवेदेज्जा, तेणं सुँमिणे त्ति उग्गहिएँ, ण पुण जाणति के वेस सुमिणे ? त्ति, तओ ईहं पविसइ तओ जाणति अमुगे एस सुमि त्ति, ततो अवायं पँविसइ ततो से उवगयं हवइ, ततो धारणं विसइ तंओ णं धारेइ संखेज्जं वा कालं असंखेज्जं वा कालं । से तं मलगदितेणं । ५ ५९. तं समासओ चउव्विहं पण्णत्तं तं जहा - दैव्वओ खेत्तओ कालओ भावओ । तत्थ दव्वओ णं आभिणिबोहियणाणी आएसेणं सव्वदव्वाइं जीणइ ण १. - - एतचिह्नमध्यवत्त्र्त्यतिदेशसूत्रस्थाने जे० मो० मु० प्रतिषु रूप-गंध-रस-स्पर्शविषयाणि चत्वारि सूत्राप्युपलभ्यन्ते । तानि चेमानि— से जहानामए केई पुरिसे अव्वत्तं रूवं पासिज्जा तेणं रूवे त्ति उग्गहिए, नो चेव णं जाणइ के वेस रूवे ? ति, तओ ईहं पविसद् तभ जाणइ अमुगे एस रूवे त्ति, तओ अवायं पविसइ तभो से उari हवइ, तभ धारणं पविसइ तभ णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं । से जहानामए केई पुरिसे अव्वत्तं गंध अग्घाइज्जा तेणं गंधे त्ति उग्गहिए, नो चेव णं जाणइ केवेस गंधे ? त्ति, तभी ईहं पविसद्द तभो जाणइ अमुगे एस गंधे, तभो भवायं पविसइ तभो से उवयं हवइ, तभ धारणं पविसह तभो णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं । से जहानामए केई पुरिसे अन्नत्तं रसं भासाइजा तेणं रसे त्ति उग्गहिए, नो चेव णं के सरसे ? ति तभो ईहं पविसह तभो जाणइ अमुगे एस रसे, तओ अवायं पविसह ओ से उवयं हवइ, तभ धारणं पविसद् तभो णं धारेइ संखिजं वा कालं असंखिज्जं वा कालं । से जहानामए केई पुरिसे भव्वत्तं फासं पडिसंवेइज्जा तेणं फासे त्ति उग्गहिए, नो चेव णं सफा ?, तो ईहं पविसइ तभो जाणइ अमुगे एस फासे, तभो भवायं पविस तओ से उवयं हवइ, तभ धारणं पविसह तओ णं धारेइ संखिजं वा कालं असंखिज्जं वा कालं ॥ २. केयि शु० ॥ ३. णं पासिज्जा मो० ल० शु० ॥ ४. सुमिणो त्ति जे० डे० ल० । सुविणो ति मलयगिरिटीकायाम् ॥ ५. 'ए नो चेव णं जा' जे० मो० मु० ॥ ६. के वि सु° डे० ल० ॥ ७. गच्छति खं० सं० शु० ल० ॥ ८. पडिवज्जति खं० सं० ॥ ९ तथो णं धारेइ इति खं० सं० नास्ति ॥ १०. दव्वभो ४ | दव्वओो ल० ॥ ११. तत्थ इति पदं खं० सं० डे० ल० नास्ति । जे० शु० मो० मु० विआमलवृत्तौ नन्द्युद्धरणे २३० पत्रे पुनर्वर्तते ॥ १२. अत्र सूत्रे द्रव्य-क्षेत्र - काल भावविषयकेषु चतुर्ष्वपि सूत्रांशेषु जाणति पासति इति पाठो जाणति ण पासति इति पाठभेदेन सह भगवत्यां अष्टमशतकद्वितीयोदेश के ३५६ - २ पत्रे वर्तते । भन्नाभयदेवसू रेष्टीका- " दव्वभो णं' ति द्रव्यमाश्रित्य आभिनिबोधिकविषयद्रव्यं वाऽऽश्रित्य यद् आभिनिबोधिकज्ञानं तत्र 'आएसेणं' ति आदेश: - प्रकारः सामान्य- विशेषरूपः तत्र च ' आदेशेन' ओघतो द्रव्यमात्रतया, न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा 'आदेशेन' श्रुतपरिकर्मिततया 'सर्वद्रव्याणि ' धर्मास्तिकायादीनि 'जानाति' अवाय धारणापेक्षयाऽवबुध्यते, ज्ञानस्यावाय धारणारूपत्वात्, 'पासइ' ति Jain Education International २५ For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy