SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥ णमो त्थु णं समणस्स भगवओ महइ-महावीर - वद्धमाणसामिस्स ॥ णमो अणुओगधराणं थेराणं । सिरिदेववायगविरइयं नंदिमुत्तं [सुतं १. तित्थयरमहावीरत्थुई ] १. जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जंगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ १ ॥ जयइ सुयाणं पभवो तित्थैयराणं अपच्छिमो जयइ । जय गुरू लोगाणं जयइ महप्पा महावीरो ॥ २ ॥ भदं सव्वजगुज्जोगस्स भद्दं जिणस्स वीरस्स । भद्दं सुराऽसुरणमंसियस्स भदं धुयरयस्स ॥ ३ ॥ [ सुतं २. संघत्थुई ] २. गुणभवणगहण ! सुयरयणभरिय ! दंसणविसुद्धरच्छागा !! संघणगर ! भद्रं ते अॅक्खंडचरित्तपागारा ! ॥ ४ ॥ संजम-तवतुंबौरयस्स णमो सम्मत्तपारियल्लस्स । अप्पचिक्कस जओ होउ सया संघचक्कस्स ॥ ५ ॥ भद्दं सीलपडागूसियस्स तव - णियमतुरगजुत्तस्स । संघरहस्स भगवओ सज्झायसुँणंदिघोसस्स ॥ ६ ॥ १. जिणवसभो सल लियवसभविक्कमगती महावीरो चूपा० ॥ २. 'थरा सं० ॥ ३. गुणभवण० इति संजम तव० इति भद्दं सील० इति च सूत्रगाथात्रिकं चूर्णौ पश्चानुपूर्व्या व्याख्यातमस्ति ॥ ४. अखंडचारि' मु० ॥ ५. अत्र 'तुंबारस्स इति मलयगिरिसम्मतः पाठः । तदनुसरणेन च केनापि विदुषा खं० मो० प्रत्योः संशोधनं कृतं दृश्यते ॥ ६. सुणेमिघो' हपा० मपा० । अंगविज्जाशास्त्रेऽपि “ तत्थ सरसंपन्ने हिरन्न- मेघ-दुंदुभि-वसभ-गय-सीह-सहूल- भमर-रधणेमिणिग्घोससारस-कोकिल-उक्कोस- कोंच- चक्काक- हंस- कुरर-बरिहिण-तंतीसर-गीत-वाइत तलतालघोस- उक्कुट्ट छेलितफोडित- किंकिणिमहुरघोस पादुब्भावे सरसंपण्णं बूथा ।" इत्यत्र णेमिणिग्घोस इति पदं दृश्यते ॥ Jain Education International For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy