SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ભક્તિમાર્ગ અને જૈન દર્શન विश्वेशो विश्वलोचनः। विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतो मुखः॥', विश्वकर्मा जगज्येष्ठो विश्वमूर्तिर्जिनेश्वरः। विश्वहक विश्वभूतेशो विश्वज्योतिः', :जगदीशो जगत्पतिः', “युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्ठी सनातमः' | 'स्वयंज्योतिरजोऽजन्मा ब्रह्मयोनिः', “अच्युतोऽनंतः', 'परमात्मा परं ज्योतिस्त्रिजगत्परमेश्वरः', "प्रजापतिः', 'स्थाणुः', 'हिरण्यगर्भः', 'सर्वात्मा सर्वलोकेशः', 'विश्वतः पादो' सहस्रशीर्षेः', 'सहस्राक्षः सहस्रपात् ', 'भूतभव्यभवद्भर्ता 'महेश्वरः', 'विश्वभृद्विश्वस्ट', 'विश्वरूपात्मा', 'सुयज्वा', 'ऋत्विग् यज्ञपतियज्ञो', 'व्योममूर्तिः', 'ब्रह्मनिष्ठः', 'परब्रह्मात्मा ब्रह्मसंभवः', 'पुराणपुरुषोत्तम', 'स्रष्टा', 'पद्मेशः पद्मसंभूतिः पद्मनाभिः "पद्मयोनिर्जगद्योनिः', 'हृषीकेशः', 'त्राता', 'पुण्डरीकाक्षः' " वेदविद्वेद्यो', 'अनादिनिधनः', 'महाप्रभुः महेश्वरः', . 'चतुराननः', 'जगद्गर्भो', 'शंकरः', 'त्रिजगत्पतिः', 'जगन्नाथो', 'लक्ष्मीपतिः', 'लोकपतिः', 'त्रिपुरारिः त्रिलोचनः । त्रिनेत्रत्र्यम्बकः'। ન્વગેરે નામોનો સંગ્રહ જિનસહસ્ત્રનામોમાં થયેલ છે. . નીચે આપેલ વિનયપાઠનો અંશ એક જૈન કવિની રચના છે, એમાં મૂળ જૈન ભાવના અને સિદ્ધાંતને બદલે ભક્તિમાર્ગની ભાવના भने सितना उपयो। यो छ : 'मैं बंदौं जिन देवको कर अति निरमल भाव । कर्मबंधके छेदने और न कछु उपाव ॥६॥ . ‘भविजनको भवकूप ते तुमही काढनहार। दीनदयाल अनाथपति आतम गुण भण्डार ॥७॥ :. तुम पदपंकज पूजते विघ्न रोग टर जाय । शत्रु मित्रताको धरै विष निरविषता थाय ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001055
Book TitleJain Dharma Chintan
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Ratilal D Desai
PublisherGurjar Granthratna Karyalay
Publication Year1965
Total Pages225
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Principle
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy