SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४६ : परिशिष्ट तेणं कालेणं २ पासावच्चिज्जा थेरा भगवंतो जेणेव समणे भगवा महावीरे तेणेव उवागच्छति २ समणस्स भगवओ महावीरस्स अदूरसामते ठिच्चा एवं वदासी से नूणं भते ! असंखेज्जे लोए अणंता रातिदिया उपज्जिसु वा उप्पज्जति वा उप्पज्जिस्संति वा विगच्छिसु, वा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिदिया उपज्जिसु वा ३ विच्छिसु वा ३ ? हंता अज्जो ! असंखेज्जे लोए अणता रातिदिया तं चेव। से केणठेणं जाव विगच्छिस्संति वा ? से नूणं भंते अज्जो पासेणं अरहया पुरिसादाणीएणं सासए लोए वुइए... जे लोक्कइ से लोए ? हंता भगवं !, से तेणठेणं अज्जो ! एवं वुच्चइ असंखेज्जे तं चेव । तप्पभितिं च णं ते पासावच्चेज्जा थेरा. भगवंतो समणं भगवं महावीरं पच्चभिजाणंति सव्वन्नू सव्वदरिसी तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदंति नमसंति २,. एवं वदासि-इच्छामि णं भंते ! तुब्मे अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्पडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंध करेह । व्याख्याप्रज्ञप्ति ५ शतक ६ उद्देश । सू० २२७. तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था ।... तेणं कालेणं तेणं समएणं पासाच्चिज्जे गंगेए नाम अणगारे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी-संतरं भंते ! नेरइया उववज्जति निरन्तरं नेरइया उववज्जति ? गंगेया ! संतरं पि नेरइया उववज्जति निरंतरं पि नेरइया उववज्जति। (सू० ३७१). से केणठेणं भंते ! एवं वुच्चइ सतो नेरइया उववज्जति नो असतो नेरइया उववज्जति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति ? से नूणं भंते ! गंगेया! पासेणं अरहया पुरिसादाणीएणं सासए लोए बुइए......। सयं भंते ! एवं जाणह उदाहु असयं असोच्चा एते एवं जाणह उदाहु सोच्चा सतो नेरइया उववज्जति नो असतो नेरइया उववज्जति......। गंगेया ! सयं एते एवं जणामि नो असयं, (सू० ३७८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001054
Book TitleChar Tirthankar
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Shobhachad Bharilla, Bhavarmal Singhi, Sagarmal Jain, Dalsukh Malvania
PublisherParshwanath Vidyapith
Publication Year1989
Total Pages158
LanguageHindi
ClassificationBook_Devnagari, Philosophy, History, & E000
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy