________________
१८५
अनुदिनमित एव ध्यानपुष्पैरुदारै
भवतु चरण-पूजा जैन-वाग्देवतायाः ॥१॥ . ઈતિશ્રી ઉપાધ્યાય શ્રી જસવિજયગણિ કૃત
द्रव्य-गुष्णु-पर्यायना रास संपूर्ण. સંવત ૧૭૨૯ વર્ષે ભાદવા વદિ ૨ દિને લિખિ સાહા-કપૂર સુત, સાહા-સુરચંદે લિખાવિતમ્ છા
१. इतिश्री द्रव्यः गुणः पर्यायः रास-टवार्थः संपूर्णः। ग्रन्थाग्रं सर्वमिलने सहर-३०००, न्यूनाधिकं जिनो वेत्ति.
लि० पं. लक्ष्मीमाणिक्यमुनयः । सं. १८४१ रा मिती मृगशिर शुदि चतुर्दश्यां गुरौ।
श्री नवलखा-पार्श्व-प्रासादात्कल्याणमस्तु लेखक-पाठकयोः, इति श्रीः स्तात् । भा०
પરત દ્રવ્ય-ગુણપર્યાય રાસ. પત્ર ૬૧, અંબાલાલ ચુનિલાલના જ્ઞાન ભંડારની
भा० इति पद्यम् ।
इतिश्री महोपाध्याय श्री यशोविजयगणिना कृतः सूत्र-टबार्थरूपरासः संपूर्णतामगमत् । ग्रन्थानं श्लोक-संख्या-३८६३ सूत्र-अर्थ मिलने. यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥१॥ तेलाद्रक्षेजलादक्षेद्रक्षेच्छिथिल-बन्धनात् । परहस्तगताद्रक्षेदेव वदति पुस्तिका ॥ २ ॥
શાહ ભવાનીદાસજી શાહ શ્રી તાપીદાસજી પુત્રી શુભકુરિ लिभावितम्-इदं शास्त्रं पुण्यार्थम्, श्रीरस्तु.
स. १८०८ वर्षे भास यैत्र १११, २विवासरे, संपू बभूव. पालि.
५२त द्रव्य-शुश-पर्याय-रास, ५३ १८, समास ચુનીલાલના જ્ઞાનભંડારની. પાલિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org