SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं ३९ जहासंभवं सोधणं कातव्वं । एत्थ अट्ठहिं अहोरत्तेहिं चतुव्वीसाए मुहुत्तेहिं पूसो सुज्झति । बावट्ठअहोरत्तेहिं बारसेहि य मुहुत्तेहिं उत्तराफग्गुणीओ सुज्झति । सोलसुत्तरेणं दिवससतेणं विसाहाओ सुज्झति त्ति । तेसीतेण दिवससतेण उत्तरासाठा सुज्झति । बेहिं दिवससतेहिं चउपण्णेहिं छहिं मुहुत्तेहिं उत्तरापोट्ठवता सुज्झति । तर्हि दिवससतेहिं एक्कवीसेहिं छहि य मुहुत्तेहिं रोहिणीओ सुज्झंति त्ति । तिहिं दिवससतेहिं एक्कट्ठेहिं बारसहि य मुहुत्तेहिं पुणव्वसू सुज्झति त्ति । एत्थ जाणि अंतराणि अप्पणी पभागेहिं सुज्झति । जहा - अद्धखेत्ताणि छहिं दिवसेहिं एक्कवीसाए मुहुत्तेर्द्दि, समखेत्ताणि तेरसेहिं दिवेसेहिं बारसहि य मुहुत्तेहिं, दिवड्डखेत्ताणि वीसाये दिवसेहिं तिहि य मुहुत्तेहिं ति । इह पुण बावण्णातो दिवससतातो १५२ सोलसतेण ११६ विसाहा सुद्धा, सेसा एत्तो छत्तीसा ३६ । अणुराहा तेरसहिं दिवसेहिं बारसेहि य मुहुत्तेहिं सुद्धा, सेसा बावीस दिवसा अट्ठारस य मुहुत्ता । पुणो छहिं दिवसेहिं जेट्ठा सुद्धा एक्कवीसं च मुहुत्ता दिवस घेत्तूण, सेसा पण्णरस दिवसा सत्तावीसं च मुहुत्ता । एत्तो मूल तेरसहिं दिवसेहिं [ बारसेहि ] य मुहुत्तेहिं सुद्धो, सेसा बे दिवसा पण्णरस य मुहुत्ता, एस कालो पुव्वासाढापविट्ठस्स आदिच्चस्स त्ति | सूरकरणं ॥ १७७ तः १८१ ॥ णक्खत्त - चंदजोगे णियमा सत्तट्ठिए पडुप्पण्णे । पैण्णेण सतेण भते लद्धं सूरस्स सो जोगो ॥ १८२ ॥ जत्थ चंदो पण्णरस मुहुत्ते अच्छति तहिं सूरो केवतियं कालं अच्छति ? त्ति एत्थ करणं - एते पण्णरस सत्तट्ठीए गुणिता जातं पंचुत्तरं सहस्सं १००५, एतस्स पणेण सतेण १५० भागो, लद्धा छ दिवसा, सेसं पंचुत्तरं सतं १०५, एते मुहुत्ते काहामो त्ति तीसाए छेदस्स य समणुण्णाए गमो, [?? तिभागेणोवट्टणा, एक्केण गुणिता ११] पंचहिं ५ पंचुत्तरसतस्स १०५ भागो, लद्धा एक्कवीसं २१ मुहुत्ता। एस सूरस्स अद्धखेत्तजोगो । एवं अद्ध-सम-दिवडूखेत्तेसु अभिजिं मिव कातव्वं ॥ १८२ ॥ १. 'जोगा सत्तहिं नियमा तु ते पडुप्पण्णा जे० खं० ॥ २. पण्णाससतेण पु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy