SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३२ पाययटिप्पणगसमेयं विक्खंभसीम भेणिया णक्खत्ताणं तु अपरिसेसाणं । एत्तो परं च वोच्छं विक्खंभं चंद-सूराणं ॥ १५५ ॥ एगट्ठीए छेत्तूण जोयणं तस्स होति जे भागा। ते चंदो छप्पण्णं, अडयालीसं भवे सूरो ॥ १५६ ।। चंदस्स अंगमंडलविक्खंभो छप्पण्णं एगट्ठिभागा १६, अडयालीसं सूरस्स । चंदस्स जोयणेसु भागं ण देति कोसे काहामो-चउकोसं ४ जोयणं ति छप्पण्णा ५६ चउंहिं ४ गुणेतूणं एगट्ठीय ६१ भागा लद्धा तिण्णि कोसा एक्कत्तालीसं च एगट्ठिभागा को० ३४ । विक्खंभद्धं उस्सेहो-दिवडूं गाउतं इगितालीसं च कोसस्स बावीससतभागा को० १॥३१३, दस करणी गुणो वा (१ विक्खंभवग्ग-दसगुणकरणी) सो परिधि त्ति कातूणं एतस्स परिधी बे जोयणाणि तिण्णि कोसा कोसस्स य सत्तत्तीसं एगट्ठिभागा यो०२ क्रो०३१७ विसेसाधिया। एवं चंदस्स विक्खंभुस्सेध-परिरया। सूरमंडलविक्खंभो तिण्णि कोसा कोसस्स य णव एगट्ठिभागा क्रो० ३६, उस्सेधो दिवडकोसो णव य बावीससतभागा को० १॥३, एगट्ठीए भागे हिते, परिखेवो बे जोयणाई कोसो य अडपण्णं च एगट्ठिभागा विसेसाहिया यो०२ को०१५। एवं सूरस्स विक्खंभुस्सेह-परिरया ॥१५६॥ णक्खत्त-चंद-सूराण पमाणं वण्णितं समासेणं । णक्खत्त-चंद-सूराण गतिं वोच्छं समासेणं ॥१५७॥ [॥'णक्ख तपरिमाणं ७ चंद-सूरपरिमाणं ८'ति सत्तमं अट्ठमं च पाहुडं समत्तं ७-८ ॥] १. विक्खंभेसो भणितो ण जेटि० खंटि० ॥ २. भणिो जे० वि० ख० ॥ ३. च जे० खं० पु० मु०॥ ४. एत्तो-भाग २१ तृ(१ त्रि)संगुणा-परं जेटि० खंटि०॥ ५. तु जे० खं० पु० मु०॥ ६. सगट्ठिभागे छे° पु० वि०। एगट्ठिभागे छे जे० खं० मु०॥ ७.च सट्ठिभागा जेटि० खंटि०॥ ८. एवं चदिम-सूराण मु० म०॥ ९. गती जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy