SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ जोइसकरंड मिगंसीस१२ रुधिरबिंदु१३ तुल१४ वद्धमाणसुपतिट्ठित १५ पतागा १६ । पागारे १७ पलंके १८-१९ हत्थे २० मुहफुल्लके २१ खीले२२ ॥ १३९ ॥ दामणि २३ त मुत्तावलि २४ गजदंते २५ विच्छिकालसंठाणे २६ । गजविलसित २७ सीहणिसाइ २८ तारगणाणं तु संठाणे ॥ १४० ॥ तिग १ तिग २ पंचग ३ सय ४ दुग ५ दुग ६ बैत्तीसग ७ तिगं ८ तह तिगं ९ च । छ १० पंचग ११ तिग १२ एक्कग १३ पंचग १४ तिग १५ छक्कगं १६ चैव ॥ १४१ ॥ सत्तग १७ दुग १८ दुग १९ पंचग २० एक्के २१ क्कग २२ पंच २३ चउ २४ तिगं २५ चेव । एक्कारसग २६ चतुक्कं २७ चतुक्ककं २८ चैव तारग्गं ॥ १४२ ॥ एवं णक्खत्ताणं संठाणा तारगाण य पैमाणं । Jain Education International २९ णामाणेव य ताणं इय परतो ताणि ( जाणि ?) वोच्छामि ॥ १४३॥ अभिती १ सेवण२ धणिट्ठा ३ सयभिसया४ दो य होंति द्दवता५ - ६ । रेवति७ अस्सिणि८ भरणी ९ य कत्तिया १० रोहिणी ११ चेव ॥ १४४ ॥ १. मिगसीसावलि १२ रुहिरबिंदु १३ तुल १४ वद्धमाणग १५ पडागा १६ । पागारे १७ पलियं के १८-१९ हत्थे २० मुहपुप्फए २१ चेव ॥ १३९ ॥ कीलग २२ दामणि २३ एगावली २४ य गयदंत २५ विश्वयभले २६ य । गयविक्कमे २७ य तत्तो सीहणिसाई २८ य संठाणा ॥ १४० ॥ पु० मु० मू० वि० । श्रीमलयगिरीणां तु मिगसीसावलि स्थाने मिगसीस इति वद्धमाणग स्थाने वद्धमाणगसुपतिट्ठित इति, मुहपुप्फर स्थाने सोवणिए इत्येते पाठभेदाः सम्मताः सन्ति, किञ्च एते पाठभेदाः पु० मु० आदर्शयोर्न प्राप्यन्ते, किन्तुः जेटि० खंटि० सटीकादर्शेषु च दृश्यन्ते इति तत्तत्पाठप्राप्त्यर्थमेते आदर्शा अनुसन्धातव्याः ॥ २. बत्तीसं ७ पु० मु० ॥ ३. तेसि णक्खत्ताणं संठाणा वण्णिता समासेणं । जेटि० खंटि० ॥ ४. पमाणं । भणियं एतो वोच्छं नामाणि य देवयाओ य पु० मु० वि० म० ॥ ५. समणो जे० खं० ॥ ६. पोटूवया जे० खं० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy