SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं [१-२. पढम-चिवियाणि कालपमाण - माणनामाणि पाहुडाणि ] लोगाणुभावयितं जोतिसचक्कं भणति अरहंता । सव्वे कालविसेसा जस्स गतिविसेसणिप्फण्णा ॥ १२ ॥ * संखेवेण तु कालो अणागताऽतीत वट्टमाणो य । संखेज्जमसंखेज्जो अणंतकालो ये णिद्दिट्ठो ॥ १३ ॥ कालो परमणिरुद्धो अँविभज्जो तं तु जाण समयं तु । समया य असंखेज्जा हवति य उस्सास - णिस्सासो ॥ १४ ॥ उस्सासो णिस्सासो य दो वि पाणो त्ति भण्णए एक्को । पाणा य सत्त थोवो, थोवा विय सत्त लवमांहु ॥ १५ ॥ अट्ठत्तीसं तु लवा अद्धलवो चेव ३८ ॥ गीलिंगा हवइ । "तीसे पुण संघाणं छिड्डुं उदगं च वोच्छामि ॥ १६॥ एवं कालप्रमाणस्स संख (१ संखा ) | १३ तः १६ ॥ दलिमपुप्फागारा लोहमैया णालिया तु कौयव्वा । तीसे तलम्भि छिड्डु, छिड्डपमाणं च मे सुणधा ॥ १७॥ १. 'भावजणियं जो वि० पु० मु० म० हं० ॥ २. अरिहंता पु० मु० वि० ॥ ३. एष द्वादशसङ्ख्यो गाथाङ्कः टिप्पन कादर्शयोः वर्त्तत एव ॥ ४. संखेणणणु लोगो (१) अतिच्छितो मागो चेव । संखे' जे० खं० । नायं पाठभेदः साधुः ॥ ५. उणि पु० मु० वि० | य बोधव्वो खं० । य बोद्धव्वो जे० ॥ ६. अविभाजितं तु जिणसमयं तु जेटि० खंटि० । नायं पाठः साधुः ॥ ७. "जा हवंति उस्सास - निस्सासा जे० खं० ॥ ८. पाणु त्ति भण्णती एक्को । पाणा य सत्तसत्तरि थोवो, थोवा य सत्त लवो जे० खं० । नायं पाठः साधुः ॥ ९. माहू पु० | १०. नालिया होइ पु० मु० | ११. तीसे पुण संठाणं पु० मु० । तिस्से पुण संखाणं जे० खं० । मूलगतः संधाणं पाठः संस्थानार्थो ज्ञेयः, शुद्धश्च पाठः ॥ १२. दाडिमफुल्लागारा जे० खं० ॥ १३. 'मयी नालि° जे० खं० पु० मु० ॥ १४. नायव्वा पु० वि० ।। ११. सुणध जेटि० । सुणह जे० खं० पु० मु० म० वि० ॥ Jain Education International ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy