SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०६ पाययटिप्पणगसमेयं एकट्ठीये विभत्ते जे लद्धा तत्थ होति पक्खेवो । पण्णरसभागलद्धा य पव्वगा, अंसगा यतिधी ॥ ३८९॥ जुगभजितं जं सेसं तं अद्धकलाहिं दोहिं नायव्वं । पुवकरणं करेजो कलाय सत्तट्ठिमो भागो ॥ ३९०॥ [ए]तासिं गाधाणं करणविधीय जहागंथ त्यअणुसजिएण कायव्वा-सूरे उद्वितम्मि अभिजिस्स एककला पडिवण्णा [किं] पव्वं को विधी तहिं काले ? त्ति , सा एगा कला तेरसहिं सतेहिं तेणउतेहिं १३९३ गुणिया जाता तत्तिया चेव, पुणो पडिरासेतूण तं रासिं एगट्ठीय ६१ भागो, लद्धा बावीसा २२ तेरससु तिणउतेसु १३९३ पक्खित्ता, पक्खित्तरासिस्स पण्णरसहिं १५ भागो, भागलद्धाणि चउणउतिपव्वाणि ९४ पंचमी य तिधि ति। एत्थ अभिजिस्स एगकला१पडिवण्ण ति। पुणो एतातो पव्वातो तिधीतो चंदकरणेण पडिसमाणेतव्वं-तेरसण्हं सताणं [तेणउताणं] १३९३ णिप्फत्ती, अट्ठारसहिं सतेहिं [तीसेहिं] १८३० कोट्टितो रूवंसो एगूणं पव्वं अभिजी आदीकाऊणं इच्छियंसगात उपादाय संखेतव्वा अंसगा रूवूणा तेरसहिं सतेहिं तिणउतेहिं १३९३ गुणेतूण पुवकरणेण विधी विधातव्वो । जहा-धणिट्ठाणं पढमंसगं इच्छामि त्ति अभिजितो उवादाय जाव धणिहाणं अंसगो त्ति ताव सव्वे अंसगा संखित्ता, जधा-अभिजिस्स एक्कावीसा २१ समण[स्स] सत्तट्ठी ६७ धणिट्ठाणं च एते(?एगो १) अंसो ति, एते संखित्ता जाता एगूणनउतिं ८९, एत्तो इच्छितंसो धणिट्ठाणं पढमसेण सुद्धो सेसा अट्ठासीती ८८, एतं रासिं तेरससतेहिं तेणउतेहिं १३९३ गुणेतूणं पुव्वकरणं कायव्वं जहासंभवं, अट्ठारसहिं सतेहिं तीसेहिं १८३० छेत्तूण सेसगेण विधाणं कायव्वं ॥ ३८५ तः ३९० ॥ समतिच्छितेसु वासेसु कोयि पुच्छेन्ज जम्मणक्खत्तं । जातस्स वरिससंखं पव्वाणि तिधिं च थावेजो ॥३९१॥ १. सट्ठीय विभत्तेणं जं लद्धं ते तु होति पक्खेवा। जे० ख०॥ २. दाते य होंति पक्खेवा हं० पु० मु० म०॥ ३. द्धा नायब्वा अंसगो य जेटि० खंटि० जे० ख०॥ ४. गंधस्थ खंटि०॥५. जाइस्प हं० पु० वि०॥ ६. ठावेजा पु० मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy