SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०४ पाययटिप्पणगसमेयं चतुहिं भजितम्मि पव्वे एक्के सेसम्मि होति कलियोगे। बेसु य बादरजुम्मे, तिसु तेता, चतुसु कडयं तु ॥ ३८१॥ इच्छितस्स पव्वरासिणो चउहिं भागे हिए एक्के सेसे कलियोगो त्ति सण्णा, बिसु बातर ति, तिसु तेओसण्णा, चउसु कडं ति णातव्वा ॥ ३८१॥ कलिओगे तेणउती पक्खेवो, बातरम्मि बावट्ठी। तेतायमेक्कतीसा, कडपव्वे णत्थि पक्खेवो ॥ ३८२ ॥ जत्थ पव्वरासिम्मि चउहिं विभत्ते एक्सेसम्मि दिढे लक्खणेणं तंसि पव्वरासिंसि सुत्ताभिहिते तेणउती पक्खेवो, बातरम्भि बावट्ठी, तेताय एक्कतीसा. कडपव्वे णत्थि पक्खेवो ति ॥ ३८२ ॥ एवं पक्खित्तपक्खेवगाणं पव्वरासीणं चउवीसेणं सतेणं १२४ भागे हिते-- सेसऽद्धे तीसगुणे बावट्ठीभाइतम्मि जं लद्धं । जाणे ततिसु मुहुत्तेसु अहोरत्तस्स तं पन्वं ॥३८३ ॥ जे चउव्वीससतम्मि १२४ छिण्णसेसा तेसिं अद्धं अंसग त्ति तीसगुणं काऊणं एत्तो बावट्ठीय भागहितलद्धा मुहुत्ता मुहुत्तभागा य, एयम्मि सूरोदयाओ गयम्मि अहोरते पव्वं समत्तं होहिति ति। जहा-तेसीइमं ८३ पव्वं कतिसु मुहुत्तेसु गतेसु समप्पति ? ति तेसीतीपव्वाणं ८३ चउर्हि ४ भागे हीरमाणे दिग(१ सेसा) तिण्णि ति तेउ, तेसीतीय एकत्तीसा पक्खित्ता जातं चोदसुत्तरं सतं ११४ चउव्वीसस्स पव्वसतस्स १२४ भागं ण देति त्ति इदाणी जहासंभवं लक्खणं कायव्वं ति एयस्स अंसरासिणो अद्धं सत्तावण्णा ५७ तीसाए ३० गुणेऊणं बावट्ठीय ६२ १. सेसम्मि हवइ कलिओए। बेसु य बावरमाहू, सिसु तेता, पुण्णिमि कडा तु जे० खं०॥ २. दावरजुम्मे पु० मु० म० सू० वि०॥ ३. कयजुम्मे पु० मु. म. वि. सू०॥ ४. कलिओजे जे० खं०॥ ५.बावरम्मि जे. खं०।दावरम्मि मु०म० सू०॥६.तेमोए एकतीसा कडजुम्मे नस्थि मु० म० सू०॥ ७. तस्पद्धे जे० खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy