SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०१ १०१ जोइसकरंडगं इच्छापव्वगुणातो धुवरासीतो उ सोधणं कुणसु । रविरिक्खैकरणविधिणा पूसादीया जहाकमसो ॥ ३७२॥ गाथपञ्चकं भूयः पठति । पुव्वं सूरणक्खत्ताणयणे भणिताओ गाहाओ इहं पि सुहत्थं इमाओ पुणो भणति ति चउवीसं च मुहुत्ता अद्वेव य केवला अहोरत्ता । पूसविलग्गं एतं, एत्तो वोच्छामि सेसाणं ॥ ३७३ ॥ बाटिमहोरता बारस य मुहुत्त उत्तराफग्गू । सोलससतं विसाहा, वीसंदेवा य तेसीतं ॥ ३७४॥ बे चउपण्णा छ च्चेव मुहुत्ता उत्तरा य पोट्ठवता । तिण्णेव एक्कवीसा छ च मुहुत्ता उ रोहिणिओ ॥ ३७५॥ तिण्णेगट्ठा वारस य मुहुत्ता सोधणं पुणव्वसुणो । "तिण्णेव यं छावट्ठा पूसस्स तु होति सोधणगं ॥ ३७६॥ ति ॥ एताओ चत्तारि गाहातो पुन्वभणिताओ त्ति चउत्थं पव्वं कम्मि सूरणक्खत्ते समप्पति १ त्ति एत्थ धुवरासी थावितो चोद्दस अहोरत्ता बावीसं [मुहुत्ता तेवीसं] च एकतीसतिभागा अ० १४ मु० २२२३, एत्थ धुवरासी सव्वो चउहिं ४ गुणितो जाता छप्पण्णं अहोरत्ता अट्ठासीतिं मुहुत्ता बाणउतिं एकतीसतिभागाणि अ० ५६ मु० ८८ ३२, बाणउतीतो ९२ एकतीसाए ३१ भागा लद्धा बे २, ते अट्ठासीतीय मुहुत्तेसु पक्खित्ता, सेसा तीस एकतीसतिभागा 38, जाया मुहुत्ता णउती ९०, छप्पण्णातो पूसस्स सुद्धा अट्ठ अहोरत्ता, सेसा अडतालीसा ४८, णउतीओ चउव्वीसं मुहुत्ता सुद्धा सेसा छावहिँ ६६ मुहुत्ता, पुणो अडतालीसातो १. इच्छियपवमु०म०॥ २. क्खवासिवि पु० वि०॥३. साईणं जहा पु० वि० मु०म०॥ ४. °च्छामि सोहणगं जेटि० खंटि०॥५. वढि महो° पु०वि० मु०॥ ६. 'गिया पु० वि० मु०॥ ७. तिणि चउत्था छट्ठा पू° पु० ।। ८. उ वि० मु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy