________________
९६
पाययटिप्पणगसमेयं
चउपण्णं अयणं ऊणसट्टिं, मंडलं सत्तमं पव्वं पणपण्णं अयणं सट्ठिमं, मंडलं अट्ठमं पव्वं छप्पण्णं अयणं एगट्टिमं, मंडलं अट्टमं पव्वं सत्तावण्णं अयणं बावट्ठिमं, मंडलं
वमं पव्वं अट्ठावणं अयणं तेवट्ठि, मंडलं एक्कारं पव्वं उणसट्ठि अयणं चउसट्ठी, मंडलं बारसं पव्वं समं अयणं पण्णडिं, मंडलं तेरसमं पव्वं एगट्ठिमं अयणं सत्तर्द्वि, मंडलं एक्कं पव्वं बावट्ठिमं अयणं अट्ठट्ठिी, मंडलं दोण्णि । एवं सेसाणं व आदीण ओजे गुणकारे बाहिरे साति त्ति ॥ ३५४ तः ३५७ ॥
जं हवति तत्थ सेसं तावतिथं मंडलं वियाणाहि ।
अवमास पुण्णिमासिं करेति य तहिं तहिं सोमो ॥ ३५८ ॥
उत्तरथा एसा गाइ ति ॥ ३५८ ॥
चउवीससयं कातूण पमाणं सत्तसट्ठिमेव फैलं ।
इच्छापव्वेहिं गुणं कातृणं पज्जया लद्धा ॥ ३५९ ॥
अट्ठारसहिं सतेहिं तीसेहिं सेसमम्मि गुणितम्मि | तेरस बिउत्तरेहि उ सतेहिं अभिजिम्मि सुद्धम्मि ॥ ३६० ॥
सत्तट्ठिबिसकीणं सव्वग्गेणं ततो वि जं लद्धं ।
तं रिक्खं गातव्यं जत्थ समत्तं हवइ पव्वं ॥ ३६१ ॥
एत्थ करणं - जति चउव्वीसेण पव्वसतेण १२४ सत्तट्ठि६७ णक्खत्तपज्जया लब्भंति तो एक्केण पव्वेण किं लब्भामो ? त्ति फले संकते जे ते सत्तट्ठि चउवीससयभागा णक्खत्ताणि काहामो त्ति अट्ठारसहिं सतेहिं तीसेहिं सत्तट्ठिभागेहिं गुणेहामो त्ति गुणकार - भागहारा अर्द्धणोवट्टित्ता गुणकारा णव सता पणारा, छेदो बावट्ठि, "अंसा अंसगुण "त्ति जाया एगट्ठिसहस्सा तिण्णि
१२४
६७
९१५
Jain Education International
१. तावतिए मंडलम्मि जाणाहि । अवमास-पुण्णमासी करेति सोमो जहिं संतो । ३५८ ॥ जे० खं० ॥ २. उक्तार्था इत्यर्थः ॥ ३. फलमेतं इच्छापव्वं तु कातूणं तु पज्ज जेटि० खंटि० ॥ ४. जं सेसं पु० मु० म० वि० ॥
For Private & Personal Use Only
www.jainelibrary.org