SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं ७५ णव, अंसा तेत्तीसा, एवं समणादियं णक्खत्तं दसमं रोहिणीओ, एवं पढम विसुवं रोहिणीणं तेत्तीस चोत्तीससतभागे ३३, ओगाहितूण होति त्ति । एवं चंदुत्थं विसुवं कतमम्मि चंदणक्खत्ते होति ? त्ति जदि दसैहिं विसुवेहि सत्तढेि चंदपज्जया लन्भंति सत्तहिं दुभागविसुवेहिं कति पज्जया लब्भामो ? ति लद्धा तेवीसं पजया तेहिं ण कन्जं, सेसा णव वीसोवया णक्खत्ताणि काहामो त्ति अट्ठारससतेहिं तीसेहिं १८३० सत्तट्ठिभागेहिं गुणेहामो त्ति, अवगते समसुण्णे तेसीतसतं १८३ णवहिं ९ गुणितं, छेदो वि सत्तट्ठी बेगुणितो, असेहिं अभिजिवातालीसाए ४२ सुद्धो चोत्तीसेण सतेण १३४ भागलद्धा एक्कारस समणादिगं मगसिरणक्खत्तं [सुद्धं], सेसेहिंतो [अदा] सत्तट्ठी सुद्धा, सेसा चोवट्ठी ६४, एवं चउत्थं विसुवं पुणव्वसुस्स चउसट्ठी चोत्तीससयभागे ६४४ अवगाहितूणं होति त्ति। एवं दससु वि सूरविसुवेसु चंदणक्खत्ताणि आणेतव्वाणि ति। पुणो वि-जदि दसहिं विसुवेहिं चंदस्स सत्तहिँ पज्जया लब्भंति णवहिं दुभागविसुवेहिं [कति पज्जया] लब्भामो ? ति लद्धं तीसं पज्जया तेहिं ण कजं, सेसा तिण्णि, पुव्वलक्खणेणं तिहिं तेसीतसतगुणितं १८३ अभियिवातालीसाये ४२ सुद्धा, सेसा चोत्तीसेणं सतेण १३४ भागलद्धा तिण्णि समणादिगा, सेसं पंचुत्तरं सयं १०५। एत्थ सयभिसयाणं भोगो सत्तट्ठीय पक्खिता, जाता बावत्तरं सतं १७२, एत्तो पुव्वा भद्दवता चोत्तीसेण सतेण १३४ सुद्धा, एवं उत्तराणं भद्दवताणं अट्ठत्तीसं चोत्तीससतभागे ॐ अवगाहितूणं विसुवो त्ति पंचमं ॥३०३॥ रोहिणि वासव सादी अदिती अहिवुडी मित्त पिउदेवा । आसिणि वीसंदेवा अजमणा इह विसुवरिक्खा ॥३०४॥ दक्षिणमयणे सूरो पंच वि विसुवाणि वासुदेवेण । जोजेति उत्तरेण वि आदिच्चो आसदेवेण ॥३०५॥ १.चंदत्थं जेटि० खंटि०॥ २. दसहिं दिवसेहिं सत्ताहिँ जेटि० खंटि०॥ ३. सत्तट्रिभागा विस जेटि० खंटि०॥ ४. आदावहिवुद्धि जे० । अंदावहिवुद्धि खं०। अदाअभिवडि पु०॥ ५. वीसूदेवा मु०। वीसादेवा पु०॥ ६. °णअय° पु० मु०वि०॥ ७. वायुवेगेण जेटि० खंटि०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy