SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं पुस्सस्साऽऽणयणं-जदि दसहि य अयणेहिं पंच पजवे लब्भामो एक्केण अयणेण कति पन्जया लब्भामो? ति फले संकंते पंचभागण य ओवट्टिते दिट्ठो दुभागो पज्जएसु भागं ण देइ, णक्खत्ताणि काहामो त्ति अट्ठारस सयाणि तीसाणि सत्तट्टिभागाणं '६३० पजयो ति एते दक्षिणतो ठाविता । अट्ठारस सयाणि तीसाणि १८३० चेय अद्धेण ओवट्टिता जाता णव सता पण्णारा सत्तट्ठिभागाणं १५, "अंसा अंसगुणा छेदा छेदगुण" ति गुणेतूण एकेको अवगता(१ तो) दक्षिणायणस्स अंतातो उत्तरायणस्स अंतं गतो ति णवहिंतो सतेहितो [पण्णारेहिंतो] अभिजी एकवीसाए जावंतावेहिं सुद्धो, सेसस्स सत्तट्ठीए भागो, भागलद्धा ते रस, सेसा तेवीसा, "पंच दस तेरस" [गा० १७१] त्ति तेरसहिं पुणव्वसू सुद्धो, एवं पूसस्स तेवीसं जावंतावे सत्तट्टिकते १३ अवगाहितूण सूरो दक्षिणायणं पवजति ति णक्खत्तेसु भागं ण देति [त्ति] णक्खत्तं भागे काहामो, तत्थ पुण णक्खत्तभोगो सत्तट्ठिपंचभागो, दो वि सत्तट्ठिसठ्ठो ति गट्ठा (१) पंचहिं तेवीसाए भागे लद्धा चत्तारि अहोरत्ता तिण्णि य पंचभागा अ० ४६, “अंसे मुहुत्ते काहामो" ति तीसाय पंचभागो छ, पंचण्हं पंचभागो एक्को, छहिं तिण्णि गुणिता जाता अट्ठारस मुहुत्ता, एकेण भागेहिंतो एत्तिया चेव ॥ २६२॥ २६३॥ एवं-- अट्ठारस य मुहुत्ते चत्तारि य केवले अहोरत्ते । पुस्सविसयं अतिगतो बहिता अभिणिक्खमति सूरो ॥ २६४ ॥ 'वीसं च अहोरत्ते जोइत्ता उत्तराअसाढाओ। तिणि मुहुत्ते पविसति ताधे अभंतरे सूरो ॥ २६५॥' __ अभियीआणयणं--जदि दसहिं अयणेहिं सूरस्स पंच पजया लन्भंति पढमेण दक्खेिणायणेणं एक्केण किं लब्भति ?त्ति फले संकते पंचभागेण ओवट्टिते दिट्ठो दुभागो, एत्थ पुव्वकरणेणं दिट्ठा णव सया पण्णारा सत्तट्ठिभागाणं ११५, एत्तो उत्तरायणतो दक्षिणायणस्स आदिच्चो वचति त्ति पूसो चोतालीसाए ४४ भागेहिं १. सयं उवगतो जे० ख० ॥ २. इयं गाथा जेटि० खंटि० पु० नास्ति ॥ ३. एतद्गाथानन्तरं जे. खं० आदर्शयोरेषा एका गाथाऽधिका वर्तते-एते आदिचकया नक्खत्ता जेसु होति भाउट्टी। वोच्छामि चंदसहिते सव्वे आउंटिनक्खत्ते ॥ इति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy