SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २५२ 2779. जो मे मेहुणभावो फासाइसु तिरिय - मणुय- देवेसु । मण-वय-काएहिं कओ तं निंदे तं च गरिहामि ॥ ९ ॥ 2780. जो य परिग्गद्दभावो सच्चित्त- अचित्त- मी सदव्वेसु । मुच्छाए कह व कओ तिविहं तिविहेण तं निंदे ॥ १० ॥ 2781. राईए जं भुत्तं जीहादोसेण नाणरहिएन । कारणिएण य कत्थइ तिविहं तिविहेण तं निंदे ॥ ११ ॥ 2782. रागग्गिदीविएणं अट्टज्झाणं तु झायमाणेणं । जं मइलियं चरितं तिविहं तिविद्देण तं निंदे ॥ १२ ॥ 2783. दोसपिसायवसेणं नविवेगेण असुहलेसेणं । जं कलुसियं चरितं तिविहं तिविहेण तं निंदे ॥ १३॥ 2784. कोहानलसंजलिओ मायासल्लेण सल्लियसरीरो । माणमहागहगहिओ जं भमिओ निंदिमो तं पि ॥ १४ ॥ 2785. लोहसमुद्दनिबुड्डो मोहमहामज्जमोहियविवेओ । जं ववसिओ सुबहुसो तं पिय तिविहेण निंदामि ॥ १५ ॥ 2786. आहार-भय-परिग्गह- मेहुणसन्नाए परिगओ संतो । जं पि अकज्ञपवत्तो संजाओ तं पि निंदामि ॥ १६॥ 2787. चरणे करणे य तहा सीलंगेसु य सुभिक्खुपडिमासु । जो अइयारो कत्थइ निंदामि य तं पि तिविहेणं ॥ १७ ॥ 2788. जिण - सिद्ध-गणहरिंद-उवज्झाए साहुणो य गुणपवरे । आसाइया मए जं पावेणं तं पि निंदामि ॥ १८ ॥ 2789. अन्नं पि यदुच्चरियं पमायदोसेण जं कयं किंचि । जाणामि न याणामि य तं पि य तिविहेण पडितं ॥ १९ ॥ 2790. उवगरणवग्गो [१ य इमो] बज्झो सव्वो वि मज्झ संयोगो । दंसण - नाणसमग्गो मह जीवो सासओ एत्थ ॥ २० ॥ 2791. जइ कह वि होज्ज मरणं पमायजुत्तस्सऽयाणमाणस्स । तो आहारं सव्वं चउविहरूवं पि वोसिरियं ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy