SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अप्पविसोहिकुलयं 2771. अरहंत-सिद्ध-गणहरपमुहाणं अभिमुहो अहं ठाउं । अंजलि काऊण सिरे नियदुच्चरियं समालोए ॥१॥ 2772. जं किंचि कयमकजं आउट्टि-पमाय-दप्प-कप्पेणं । सुहुमं व बायरं वा तं निंदे तं च गरिहामि ॥२॥ 2773. नाणे जो अइयारो अट्ठपयारो वि कह व मे रइओ। जाणेण अयाणेण य तं निंदे तं च गरिहामि ॥३॥ 2774. जिणमणियम्मि पयत्थे अवितहरूवम्मि मइपमोहेणं । जं सद्दहियं नो मे तं निंदे तं च गरिहामि ॥ ४॥ 2775. मणि लेटु-कंचणेसुं सयणे तह कंचणम्मि रिउवग्गे । जं समभावो न कओ तं निंदे तं च गरिहामि ॥५॥ 2776. छविहजीवनिकाए बायर-सुहमम्मि जं कयं किंचि । जाणामि न जाणामि य तिविहं तिविहेण तं निंदे ॥ ६॥ 2777. जं जंपियं मुसं मे हास-पओसेणऽयाणमाणेणं । सव्वं पि पीडजणयं तिविहं तिविहेण तं निंदे ॥७॥ 2778. जं मे अदत्तयं पि हु परसंतं कह वि लोहमूढेणं । गहियं अलवियं वा तिविहं तिविहेण तं निंदे ॥ ८॥ २५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy