SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ७. आराधना 2713. सावधं योगमुपधिं बाह्यमाभ्यन्तरं तथा । यावज्जीवं त्रिविधेन त्रिविधं व्युत्सृजाम्यहम् ॥ ३५ ॥ 2714. चतुर्विधाहारमपि यावज्जीवं त्यजाम्यहम् | उच्छ्वासे चरमे देहमपि हि व्युत्सृजाम्यहम् ॥ ३६ ॥ 2715. दुष्कर्मगर्हणां जन्तुक्षामणां भावनामपि । चतुःशरणं च नमस्कारं चानशनं तथा ॥ ३७ ॥ 2716. एवमाराधनां षोढा स कृत्वा नन्दनो मुनिः । धर्माचार्यानक्षमयत् साधून् साध्वींश्च सर्वतः ॥ ३८ ॥ 2717 एवमाराधना षोढा कर्तव्या शयने सदा । आयुः पर्यन्तसमये विशेषाद् भवभीरुभिः ॥ ३९ ॥ 2718. नित्यमेव सुधीः साम्य - श्रद्धासंशुद्धमानसः । क्षणभङ्गुरसंसारे कुर्यादाराधनामिति ॥ ४० ॥ [नन्दममुन्याराधिता आराधना समाप्ता ] Jain Education International For Private & Personal Use Only २४३ www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy