SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ५. आराहणापयरणं २२७ 2552. विरियं न जं पउत्तं विहियाणुट्ठाणगोयरं कह वि। तस्स वि पायच्छित्तं सम्ममहं संपवज्जामि ॥ ३३॥ 2553. इंदिय-कसाय-गारव-सण्णा-भय-सोग-सल्ल-कामेसु । जं वट्टतेण मए विराहियं तं पि आलोए ॥३४॥ दारं १॥ [गा. ३५-४४. बिइयं वयउच्चारणदारं] 2554. एवं सुगुरुसमीवे उद्धियसल्लो महल्लसंवेगो । साहू महव्वयाई उच्चारइ भावओ एवं ॥ ३५॥ 2555. सव्वं पाणइवायं अलियमदत्तं च मेहुणं सव्वं । सव्वं परिग्गडं तह राईभत्तं च वोसिरिमो ॥ ३६ ॥ 2556. सव्वं कोहं माणं मायं लोभं च राग-दोसे य। कलहं अब्भक्खाणं पेसुन्नं परपरीवायं ॥ ३७॥ 2557. मायामोसं मिच्छादसणसलं तहेव वोसिरिमो । अंतिमऊसासेहिं देहं पि जिणाइसक्खं ति ॥३८॥ 2558. सड्ढो पुण संथारगपव्वजं संपवज्जिय जहुत्तं । आरोवावेइ तहा महन्वए भावओ एवं ॥ ३९॥ 2559. काउं चेइयपूयं जहविहवं पूइउं समणसंघ । उचियं जणोवयारं काउं च कुटुंबसुत्थत्तं ॥ ४०॥ 2560. अणुसासिय पुत्ताई सम्माणिय परिजणं जहाजुत्तं । संथारयपव्वजं पवजए सावओ विहिणा ॥ ४१॥ 2561. न य सक्कइ पव्वजं जइ पुण सोऽणुव्वयाइयं धम्मं । सविसेसं पि करेई उच्चारितो तयं चेव ॥४२॥ 2562. थूलं पाणइवायं दुविहं तिविहेण सावराहं पि। जावजीवं वोसिरि सुहुमं पि धणाइयं किं पि ॥४३॥ 2563. एमेव सेसयाई वयाई गिहिज्ज सुहुमतरगाई। तेसिं चिय अइयारे सव्वपयत्तेण वजिज्जा ॥४४॥ दारं २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy