SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ४. आराहणापणगं 2401. मरणाई अणंताई तुमए पत्ताई जाइं रे जीव !। ___ सव्वाइं ताइं जाणसु अयाणुया ! बालमरणाई ॥२१७॥ 2402. किं तं पंडियमरणं १- पंडा' बुद्धि त्ति, तीए जो जुत्तो। सो ‘पंडिओ' त्ति भण्णइ, तस्स हु मरणं इमं होइ ॥ २१८॥ 2403. पायवमरणं एक इंगिणिमरणं लगंडमरणं च । संथारयम्मि मरणं, सव्वाइं णियमजुत्ताइं ॥ २१९॥ 2404. छज्जीवनिकायाणं रक्खापरमं तु होइ जं मरणं । तं चिय पंडियमरणं, विवरीयं बालमरणं तु ॥ २२० ॥ 2405. आलोइयम्मि मरणं जं होही पंडियं तयं भणियं ।। होइ पडिक्कमणेण य, विवरीयं जाण बालं ति ॥ २२१॥ 2406. दंसण-णाण-चरिते आराहेउं हवेज जं मरणं । तं हो पंडियमरणं, विवरीयं बालमरणं ति ॥ २२२॥ 2407. तित्थयराइपणामे जिणवरवयणम्मि वट्टमाणस्स । तं हो पंडियमरणं, विवरीयं बालमरणं तु ॥ २२३ ॥ 2408. किं वा बहुणा १ एत्थं पंडियमरणेण सग्ग-मोक्खाई। बालमरणेण एसो संसारो सासओ होइ ॥ २२४॥ 2409. एयं नाऊण तुमं रे जीव ! सुहाई नवर पत्थेतो। . चइऊण बालमरणं, पंडियमरणं मरसु एण्हि ॥ २२५॥ 2410. छेयण-भेयण-ताडण-अवरोप्परभक्खणाई णरएसु । ___ एयाइं संभरंतो पंडियमरणं मरसु एण्हि ॥ २२६॥ 2411. णत्थण-वाहणे-अंकण-अवरोप्परभक्खणाई तिरिएसु । एयाई संभरंतो पंडियमरणं मरसु एण् ि ॥ २२७॥ 2412. जाइ-जरा-मरणाइं रोगायंके य तह य मणुएसु । जइ सुमरसि एयाई पंडियमरणं मरसु एण्हि ॥ २२८ ।। १. अयणु बहो बाल° मुकु० प्रत्य० ॥ २. °णवयणेणावि वट्ट मुकु० प्रत्य० ॥ ३. 'वरीयं होह बालस्स ॥ मुकु० प्रत्य० ॥ ४. अस्या गाथाया अनन्तरं मकु. प्रत्यन्तरे च २२९ तमी गाथाऽस्ति । ५. °ण-बंधण-अ° प्रत्य० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy