SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १७३ ३. पज्जंताराहणा [गा. ३०-५८. दसमं दुक्कडगरिहादारं] दुक्कडगरिह त्ति1951. मिच्छत्तं परपीडं अहिगरणं जं च देसिओ कुपहो । आणाबज्झं विहियं दुक्कड गरिहामि तं सव्वं ॥ ३०॥ 1952. अन्नाणंघेण मए मइमलहंतेण कह वि जिणसमए । इत्थभवे अन्नेसु य भवेसु जे केइ संठविया ॥ ३१ ॥ 1953. आसि कुदेव-कुगुरुणो कुमग्गदेसण-कुधम्मकहणाई । तित्थुच्छेय कुतित्थयनिम्माणाई अमाणाई ॥३२॥ 1954. नाणाइमग्गलोवो जो को वि कओ तहा कुतत्ताई। जाई परूवियाई ताई सव्वाई गरिहामि ॥ ३३॥ 1955. जोई-विजयसत्थाण सउणसत्याण कामसत्थाणं । वत्थूविजाईणं तह धणुविजाइयाणं पि ॥ ३४॥ 1956. लक्खण-छंदो-ऽलंकार-भरहनाडय-पमाण-नीईणं । एमाइकुसत्थाणं निम्माणं तमिह गरिहामि ॥ ३५॥ 1957. जिण-सूरि-वायगाणं संघस्स य जं कया मयाऽवन्ना । सत्तेण धम्मकजं जं न कयं तं पि गरिहामि ॥ ३६॥ 1958. जिणभवणपाडणं बिंबभंजणं तह य बिंबगालणयं । बिंब-कलसाइ-पुत्थयविक्किणणं जं च कह वि कयं ॥ ३७॥ 1959. चेइय-गुरुगयदव्वं उविक्खियं, भक्खियं च मूढेणं । आया[१णाणं जं लोवणं च विहियं तयं निंदे ॥३८॥ 1960. अणायरो कओ जं च, पमाओ विहिओ यजं । धम्मस्सुप्पाइया खिंसा, असुत्तं च परूवियं ॥ ३९ ॥ 1961. चरिते दंसणे नाणे अईआरो य जो कओ। नाऽऽलोइओ य मूढेणं, पायछित्तं च नो कयं ॥ ४०॥ 1962. सव्वहा वितहायारं सरामि, न सरामि । निंदामि तमहं पावं, तस्स मिच्छा मि दुक्कडं ॥४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy