SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ २. आराहणापडाया [गा. ४२३ - ३२. ममत्तवुच्छेयदारस्स अट्ठमं पचक्खाणपडिदारं ] 1355 अच्छं १ बद्दलं २ लेवड ३ मलेवडं ४ तह ससित्थ५ मस्सित्थं ६ | छव्वि पाणयमेयं भणियं परिकम्मपाउग्गं ॥ ४२३ ॥ 1356. आयंबिलेण सिंभो खिज्जइ, पित्तं च उवसमं जाइ । वायस्स रक्खणड्डा तत्थ पयत्तं इमं कुज्जा ॥ ४२४ ॥ 1357. तो पाणएण परिभावियस्स उयरमलसोहणट्टाए । महुरं पज्जेयव्वो मंदं च विरेयणं खवओ ॥ ४२५ ॥ 1358. एल -तय- नागकेसर - तमालपत्तं ससक्करं दुद्धं । पाऊण कढिय-सीयल समाहिपाणं इमं पच्छा ॥ ४२६ ॥ 1359. महुरविरेयणमेसो कायव्वो पोष्फलादिदव्वेहिं । निव्वाविओयरग्गी समाहिमेसो सुहं लहइ ॥ ४२७ ॥ 1360. जावज्जीवं तिविदं आहारं वोसिरिहि इमं खवओ । निज्जवओ आयरिओ संघस्स निवेयणं कुणइ ॥ ४२८ ॥ 1361. खामेयव्वो खमओ रयहरणं तस्स चेव खवयस्स । दावेयव्वं नेऊण सव्वसंघस्स वसहीसु ॥ ४२९ ॥ 1362. आराहणपच्चइयं खवयस्स य निरुवसग्गपच्चइयं । काउस्सग्गो संघेण होइ सव्वेण कायव्वो ॥ ४३० ॥ 1363 पच्चक्खाविंति तओ तं ते खवयं चउव्विहाहारं । संघसमवायेंमज्झे चिइवंदणपुव्वयं विहिणा ॥ ४३१ ॥ 1364. अहवा समाहिहेउं सागारं चयइ तिविहमाहारं । Jain Education International [गा. ४३३ - ३४. ममत्तवुच्छेयदारस्स नवमं खामणापडिदारं ] 1365. तो सो गुरुवयणेणं मत्थय रइअंजली कयपणामो । खामेइ सव्वसंघं संवेयं संजणेमाणो ॥ ४३३ ॥ १२१ तो पाणयं पि पच्छा वोसिरियव्वं जहाकालं ॥ ४३२ ॥ पच्चक्खाणं ८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy