SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ गंथसमप्पणं जे नाणिड्डिसमेया सम्मदंसणपभावया जे य । जे चार सययं अपमाया समणभगवंता ॥ १ ॥ जेहि य पइण्णयामहसुत्ताइं विरइयाइं विविहाई । बहुजणउवयार कराईं विसमकाले महत्थाई ॥ २ ॥ ताणं सव्वेसिं थेरभदंताणं च पुज्जपायाणं । करकमलेऽहं ' अमओ' विणयावणओ समप्पेमि ॥ ३ ॥ निग्गंथाणं एवं वीसप इण्णयमयं महागंथं । भवजलहितरणबोहित्यसन्निभं भव्वजीवाणं ॥ ४ ॥ चउहिं कलावयं ॥ तुम्ह सायाद्धं वत्थं तुम्हाण अप्पयंतस्स । मज्झं खु बालचरियं खमंतु पुज्जा खमासमणा ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy