SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ५१८ १० पइण्णयसुत्ते ४७४६. इणमो सुगतिगति हो सुदेसिओ उज्जुओ जिणवरेहिं । ते धन्ना जे एयं पहमणवज्जस्स मोतिण्णा ॥ १२०५ ॥ ४७४७. जाहे य पावियव्वं इह परलोगे य होइ कल्लाणं । ५ ४७४८. खंती य मद्दवऽज्जव मुत्ती तव संजमे य बोधव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥ १२०७॥ २० ताहे जिणवरभणियं पडिवज्जइ भावतो धम्मं ॥ १२०६ ॥ ४७४९. जो समो सव्वभूतेसु तसेसु थावरेसु य । ४७५०. जो दसविहं पि धम्मं सद्दहती सत्ततत्तसंजुत्तं । सो होइ सम्मदिट्ठी संकादीदोसरहितो य ।। १२०९ ॥ ४७५१. सम्मद्दंसणमूलं दुविहं धम्मं [? च सो] समासत्तो । जेट्टं च समणधम्मं, सावगधम्मं च अणुजे ॥ १२१० ॥ ४७५२. जा जिणवर दिवाणं भावाणं सद्दहणया सम्मं (?) । अत्तणओ बुद्धीय य सोऊण य बुद्धिमंताणं ॥ १२११ ॥ १५ ४७५३. मिच्छाविगप्पिसु य अत्थे कुसासणीवसु । " 'एतं एव ' मिति रुई सुद्धं तं होइ सम्मत्तं ॥ १२१२ ॥ ४७५४. एगंतो मिच्छत्तं, जिणाण आणा य होइ गंतो । ४७५५. धम्म दसविहो तस्स इति केवलिभासितं ॥ १२०८ ॥ Jain Education International एगं पि असहओ मिच्छद्दिट्ठी जमालि व्व ॥ १२१३ ॥ जिणसासणभत्तिगतो वरतरमिह सीलविप्पहूणो वि । नय नियमपरो वि जणो जिणसासणबाहिरमतीओ ॥ १२१४ ॥ ४७५६. जह निम्मले पडे पंडरम्मि सोभा विणा वि रागेण । सुंदररागे विकए सुंदरतरिया हवइ सोभा ॥ १२१५॥ १. भचिणं ई० ला० ॥ २. धम्मं समासत्तो उ । जेहं सर्वासु प्रतिषु ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy