SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ५१२ पइण्णयसुत्तेसु ४६८०. सेणाण य उप्पत्ती आवरणाणं च पहरणाणं च । सव्वा य दंडनीती माणवगे रायनीती य ८॥११३९॥ ४६८१. नट्टविहि नाडगविही कव्वस्स चउन्विहस्स उप्पत्ती । संखे महानिहिम्मि होइ उ तुडियं च सव्वेसु (तुडियाण सव्वेसिं) ९॥११४०॥ ४६८२. चक्कट्ठपइट्ठाणा अदुस्सेहा य नव य विक्खंभो। बारसदीहा मंजूससंठिया जन्हवीए मुहे ॥११४१॥ ४६८३. वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा । ससि-सूरचक्कलक्खणअणुसमवयणोववत्तीया ॥११४२ ॥ १० ४६८४. पलितोवमद्वितीया निहिसरिनामा य तेसु खलु देवा । तेसिं ते आवासा मणहरगुणरासिसंपण्णा ॥११४३॥ ४६८५. एते [य] नव निह(ही)तो पभूयधण-कणग-रयणपडिपुण्णा । अणुसमयमणुवयंती चक्कीणं सततकालं पि ॥११४४ ॥ ४६८६. आउग-उच्चत्ताई वण्णा रिद्धी य गइविसेसाई । ओसप्पिणीइमीसे समाइं ता (जा) बंभदत्ताई(तो उ)॥११४५॥ ४६८७. एवं एते वुत्ता कित्तीपुरिसा उ चक्किणो सव्वे । एत्तो परं तु वोच्छं दसारवंसुब्भवा जे उ॥११४६॥ [गा. ११४७-५५. आगमेस्सुस्सप्पिणीए भरहखेत्ते वासुदव-बलदेव पडिवासुदेवाणं नामनिरूवणाइ] २० ४६८८. नंदी १ य नंदिमित्ते २ सुंदरबाहू३ य तह महाबाहू ४ । अइबल ५ महब्बले ६ या भद्द ७ दिविठू ८ तिविठ्ठ ९ य॥११४७॥ ४६८९. कण्हा उ, जयंति(त)जिए १-२ [भद्दे ३] सुप्पभ ४ सुदंसंणे ५ चेव । आणंदे ६ नंदणे ७ पउमे नाम ८ संकरिसणे ९ चेव ॥११४८॥ 1.तेसिं भावासा पुण मण' की०॥ २. °त्ते दीहबाह तहा महा समवायाङ्गे॥ ३. जयंते, विजए २ भई ३ सुप्पमे ४ य सुदंसणे५ इति समवायाओं ॥ ४. °सणे य बोधब्बे। मा° सर्वासु प्रतिषु॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy