SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ पण्णत्ते ४६१८. सीहासणे निसन्नो सक्कीसाणेहिं दोहि पासेहिं । वीयंति (१ तो) चामरेहिं मणि - कणग विचित्त दंडेहिं ॥ १०७७ ॥ ४६१९. पुवि उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंद-सुरिंद - नागिंदा ॥ १०७८ ॥ ५ ४६२०. चलचवलकुंडलधरा सच्छंद विउव्वियाऽऽभरणधारी । देविंद - दाविंदा वहति सीयं जिणवरस्स ॥ १०७९ ॥ ४६२१. वणसंडो व कुसुमिओ, पउमसरो वा जहा सरयकाले । सोइ कुसुमभरेणं इय गयणयलं सुरगणेहिं ।। १०८० ॥ ४६२२. सिद्धत्थवणं व जहा असणवणं सणवणं असोगवणं । चूतवणं व कुसुमितं इय गयणयलं सुरगणेहिं ॥ १०८१ ॥ ४६२३. अयसिवणं व कुसुमियं कणियारवणं व चंपयवणं व । तिलगवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥ १०८२ ॥ ४६२४. वरपडह - भेरि झल्लरि - दुंदुहि संख[? य ] सतेहिं तूरेहिं । धरणियले गयणयले तुरियनिनाओ परमरम्मो ॥। १०८३ ॥ ५०६ १० १५ ४६२५. एवं सदेवमणुयासुराए परिसाए परिवुडो भयवं । अभिथुव्वंतो गिराहिं मज्झंमज्झेणं सतवारं ॥। १०८४ ॥ ४६२६. अणवरयदाणसीलो नलिणकुमारेण परिवुडो वीरो । उज्जाणं संपत्तो नामेणं पउमिणीसंडं ॥। १०८५ ॥ ४६२७. ईसाणाए दिसाए ओइण्णो उत्तमाओ सीयाओ । सयमेव कुणइ लोयं, सक्को से पडिच्छई केसे ॥ १०८६ ॥ ४६२८. जिणवर मणुण्णवित्ता अंजणं- घण-रूयगन्भसंकासा । केसा खणेण नीता खीरसंलीलामयं उदहिं ॥ १०८७ ॥ ४६२९. दिव्वो मणुस्सघोसो तुरियनिनाओ य सक्कवयणेणं । खिप्पामेव निलुको ताहे पडिवज्जइ चरितं ॥ १०८८ ॥ १, 'णघणरूयगब्भमरसं हूं ॥ २. सरीरामयं सर्वासु प्रतिषु ॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy