SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ ५०४ ५ ४५९६. जम्हा देवा सेण्णं पडियग्गंती उ पुव्वसंगइया । तो हवउ देवसेणो देवासुरपूजितो नामं ॥ १०५५ ॥ ४५९७. धवलं गयं महंतं सत्तंगपइट्ठितं चउदंतं । वाहेती विमलजसो नामं तो विमलवाहणो त्ति (१) ॥ १०५६ ॥ ४५९८. सो देवपरिग्गहिओ तीसं वासाइं वसति गहवासे । अम्मा- पितीहिं भगवं देवत्ति (१ त ) गतेहिं पव्वइतो ॥ १०५७ ॥ ४५९९. संवच्छरण होही अभिनिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तंई पुव्वसूरम्मि ॥ १०५८ ॥ ४६००. सिंघाडग-तिग- चउक्क-चच्चर - चउमुह - महापह-पहेसु । दारेसु पुरवराणं रच्छामुहमज्यारेसुं ॥ १०५९ ॥ १५ ४६०१. वरवरिया घोसिज्जइ० गाह्रो ॥ १०६० ॥ ४६०२. एगा हिरन्नकोडी ० गौहा ॥ १०६१ ॥ ४६०३. तिन्नेव य कोडिसया० गाहा ॥ १०६२॥ ४६०४. एवं नवसु वि खेत्तसु तित्थगरा उ संवच्छरं दाणं (?) । हत्त्तराहि नव वी निक्खंता खायकित्तीया ॥ १०६३॥ १० परण्णयसुत्ते ४५९४. तिहि - करणम्मि पसत्थे महंत सामंतकुलपसूयाए । कारिंति पाणिगहणं जसोयवररायकण्णाए । १०५३ ॥ ४५९५. भरहम्मि पढमराया हय-गय-रह- जोहसंकुलं सेण्णं । तो माणिभद्ददेवो काहीती पुण्णभद्दो य ॥ १०५४ ॥ 7 २० ४६०५. हत्थुत्तराहि भगवं सयदारे खत्तिओ महासत्तो । वज्जरिसभसंघयणो भवियजण विबोहतो पउमो ॥ १०६४ ॥ १. तई पढमसू इं० की ० ॥ २. वरवरिया घोसिजर किमिच्छगं दिज्जए बहुविहीयं । सुरसुर-देव-दाणव- नरिंदमहियाण निक्खमणे ॥ ( आवश्यक निर्युक्तिगाथा २१९ ) ॥ ३. एगा हिरणकोडी भट्टेव अणूणगा सयसहस्सा। सूरोदयमाईअं दिज्जद जा पायरासाओ || (आवश्यकनिर्युक्तिगाथा २१७)॥ ४. तिण्णेव य कोडिसया अट्ठासीइं च हुंति कोडीओो । असिहं च सयसहस्सा एवं संवच्छरे दिण्णं ॥ (आवश्यकनिर्युक्तिगाथा २२०)॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy