SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ४९८ पदण्णयसुत्तेसु ४५२८. हारावलिधवलाहि य अह ते धाराहि आहया संता । आसत्था मणुयगणा चिंतेउं जे अह पयत्ता ॥९८७॥ ४५२९. अच्छेरयं महल्लं अब्भातो पडइ सीयलं उदयं । किं दाई इण्हि काही अण्णं एत्तो य परमतरं ? ॥ ९८८॥ ५ ४५३०. तो ते बिलवासिनरा पासित्ता तं महंतसामिद्धिं । कार्हिति इमं सव्वं सव्वे वि समागता संता ॥ ९८९॥ ४५३१. जातं खु सुहविहारं कुसुमसमिद्धं इहं भरहवासं । तो जो कुणिमं खाहिइ अम्हं सो वजणिज्जो उ ॥९९० ॥ ४५३२. नवसु वि वासेसेवं भणितं वीरेण आयमेसं तु । रायगिहे गुणसिलए गोयममादीण सीसाणं ॥ ९९१॥ ४५३३. एवं कमेण पुणरवि दससु वि वासेसु दुस्समा एसा । इगवीससहस्साई वासाणं वट्टए जाव ॥ ९९२॥ ४५३४. एवं संघयणाई बलविरियाई तहेव आउं च। सद्द-रस-रूव-गंधा फासा अहियं पवडुति ॥ ९९३॥ १५ ४५३५. पीती पणओ नेहो सब्भावो सोहियं च विणओ य । लज्जा य पुरिसकारो जसो य कित्ती य वटुंति ॥ ९९४ ॥ ४५३६. जह जह वडइ कालो तहा तहा रूव-सीलपरिवेढी । दो रयणीओं मणुया आरंभे, अंते छ चेव ॥ ९९५॥ ४५३७. एव परिवड्रमाणे लोए चंदे व्व धवलपक्खम्मि । तेसिं मणुयाण तया सहस चिय होइ मणसुद्धी ॥ ९९६ ॥ ४५३८. विजाण य परिवेढी पुष्फ-फलाणं च ओसहीणं च । आउय-सुह-रिद्धीणं संठाणुच्चत्त-धम्माणं ॥ ९९७॥ ४५३९. दूसमकालो होही एवं एवं जिणो परिकहेइ । दूसमसूसमकाले पवट्टमाणं अतो बेति ॥ ९९८॥ १. पमेसि ई० की.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy