SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ૪૮૮ ५ ४४१८. पावा पावायारा निद्धम्मा धम्मबुद्धिपरिहीणा । रोद्दा कुणिमाहारा नरा य नारी य होहिंति ॥ ८७७ ॥ ४४१९. जह जह झिज्जइ कालो तह तह सज्झाय - झाणकरणाई | झिजंति जाव तित्थं भणियं सेज्झायवंसो य ॥ ८७८ ॥ १० १५ पइण्णयसुत्ते ४४१६. सामाइय समणाणं महाणुभावाण चेश्यायारो । सव्वा य गंधजुत्ती दोसु वि संझासु नासिहिति ॥ ८७५ ॥ ४४१७. चक्कमिउं वरतरयं तिमिसगुहांते वमंधयाराए । न य तइया मणुयाणं जिणवरतित्थे पणट्ठम्मि || ८७६ ॥ २० [गा. ८७९ - ९२. वित्थयर समए भरवाससरूवं ] ४४२०. जणवैयवंसं पत्तो सज्झाए रायवंस आहारं ( 2 ) । सुव्वउ जिणवरभणियं तित्थोगालीए संखेवं ॥ ८७९ ॥ ४४२१. रिद्धित्थिमियसमिद्धं भारहवासं जिनिंदकालम्मि | बहुअइसयसंपण्णं सुरलोगसमं गुणसमिद्धं ॥ ८८० ॥ ४४२२. गामा [य] नगरभूया, नगराणि य देवलोगसरिसाणि । रायसमा य कुटुंबी, वेसमणसमा य रायाणो ॥ ८८१ ॥ ४४२३. चंदसमा आयरिया, अम्मा- पितरो य देवतसमाणा । मायसमा विय सासू, ससुरा वि य पितिसमा आसि ।। ८४२ ॥ ४४२४. धम्माऽधम्मविहन्नू विणयण्णू सच्च- सोयसंपण्णी । गुरु साहुपूयणरतो सदारनिरतो जणो तइया ॥ ८८३ ॥ ४४२५. अप्प (१ ग्घ) इ य सविण्णाणो, धम्मे य जणस्स आयरो तइया । विजापुरिसा पुज्जा, धरिज्जइ कुलं च सीलं च ॥ ८८४ ॥ ४४२६. भंग - त्तासविरहितो डमरुलोल-भय-डंडरहितो य । दुक्ख-ई-तक्कर-करभर [य] विवज्जिओ लोगो ॥। ८८५ ॥ १. 'हाते व धम्मरायाए हं० की ० ॥ २. सब्भावयं सो अ हं० की ० । सज्झायधम्मो य सं० ॥ ३. वययं ६० की ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy