SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ४८१ २०. तित्थोगालीपइन्नयं ४३३४. अह भणइ नंदराया 'लाभो ते धीर ! नित्थराहि य णं'। 'बाढं' ति भाणिऊणं अह सो संपत्थितो तत्तो ॥ ७९३॥ ४३३५. अह भणति नंदराया 'वच्चइ गणियाघरं जइ कहंचि । तो णं असच्चवादी तीसे पुरतो विवाएमि' ॥७९४॥ ४३३६. सो कुलघरसामिद्धिं गणियाघरसंतियं च सामिद्धिं । पाएण पणोलेउं नीती नगरा अणवयक्खो ॥७९५॥ ४३३७. जो एवं पव्वइओ एवं सज्झाय-झाणउज्जुत्तो। गारवकरणेण हिओ सीलभरूव्वहणधोरेयो ॥७९६॥ ४३३८. जह जह एही कालो तह तह अप्पावराहसंरद्धा । अणगारा पंडिणीते निसंसयं उवद्द(?उद्द)वेहिंति ॥७९७॥ ४३३९. उप्पायणीहि अवरे, केई विजाय उप्पइत्ताणं । विउरुविहि विजाहिं दाई काहिंती उड्डाहं ॥७९८॥ ४३४०. मंतेहि य चुण्णेहि य कुच्छियविजाहि तह निमित्तेणं । काऊणं उवधायं भमिहिंति अणंतसंसारे" ॥७९९॥ ४३४१. अह भणइ थूलभद्दो 'अन्नं स्वं न किंचि काहामो। इच्छामि जाणिउं जे अहयं चत्तारि पुव्वाई' ॥८००॥ ४३४२. 'नाहिसि तं पुब्वाइं सुयमेत्ताई च उग्गहाहिति। दस पुण ते अणुजाणे, जाण पणट्ठाइं चत्तारि' ॥८०१॥ ४३४३. एतेण कारणेण उ पुरिसजुगे अट्ठमम्मि वीरस्स। सयराहेण पणट्ठाई जाण चत्तारि पुव्वाई ॥८०२॥ ४३४४. अणवठ्ठप्पो य तवो तवपारंची य दो वि वोच्छिन्ना। चोदसपुव्वधरम्मी, धरति सेसा उजा तित्थं ॥८०३॥ ४३४५. तं एवमंगवंसो य नंदवंसो य मरुयवंसी य। सयराहेण पगट्ठा समयं संज्झायवंसेण ॥ ८०४॥ ..तो इंभ सं० ला०॥ २. 'असत्यवादिनम्' इत्यर्थः॥ ३. पडणीते ह. की. ला०॥ १. 'विद्यया' इत्यर्थः॥ ५. सज्माण की०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy