SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपनयं ४३१०. अह भणइ थूलभद्दो पच्छायावेण तावियसरीरो । 'इडीगारवयाए सुयविसयं जेण अवरद्धं ॥ ७६९ ॥ "" ४३११. न वि ताव मज्झ मण्णुं जह मे ण समाणियाइं पुव्वाई | अप्पा हु ए अवराहितो त्ति खलियं खमे मज्झं ॥ ७७० ॥ ४३१२. एतेहि नासियव्वं सए वि णाए वि जह (?) सासणे भणियं । जं पुण मे अवरद्धं एयं पुण डहति सव्वंगं ॥ ७७१ ॥ ४३१३. वोच्छंति य मयहत (? हय) रया अणागता जे य संपतीकाले । गारवियथूलमद्दम्मि नाम नट्ठाई पुव्वाई " ॥ ७७२ ॥ 64 ४३१४. अह विष्णविंति साहू सगच्छया करिय अंजलिं सीसे । भद्दस्स ता पसीयह इमस्स एक्कावराहस्स ॥ ७७३ ॥ ४३१५. रागेण व दोसेण व जं च पमाएण किंचि अवरद्धं । तं भे सउत्तरगुणं अपुणक्कारं खमावेति " ॥ ७७४ ॥ ४३१६. अह सुरकरिकरउवमाणबाहुणा भद्दबाहुणा भणियं । " मा गच्छद्द निब्बंधं, कारणमेगं निसामेह ॥ ७७५ ॥ ४३१७. रायकुलसरिसभूते सगडालकुलम्मि एस संभूतो । डहराओ चैव पुणो निम्मातो सव्वसत्थेसु ॥ ७७६ ॥ ४३१८. कोसानामं गणिया समिद्धकोसा य विउलकोसा य । जीए घरे उवरद्धो रतिसंवेसंवि (? सम्मि) वे (१दे) सम्मि ॥ ७७७ ॥ ४३१९. बारसवासपउत्थो कोसाए घरम्मि सिरिघरसमम्मि । सोऊण य पिउमरणं रण्णो वयणेण निग्गच्छी ॥ ७७८ ॥ ४३२०. तेगिच्छिसरिसवण्णं कोसं आपुच्छर तयं धणियं । ‘खिप्पं खु एह सामिय ! अहयं न हु वायरा सेयं (१) ' ॥ ७७९ ॥ ४३२१. भवणोरोह विमुक्का छज्जइ चंदो व सोमगंभीरो । परिमलसिरिं वहतो जोण्हानिवहं ससी चेव ॥ ७८० ॥ १. बायरा हं० की ० । वायरा सेहूं सं० । वायरा सेहं ला० ॥ Jain Education International For Private & Personal Use Only કરે १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy