SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपन्नयं ४१९३. रुद्धो य समणसंघो अच्छीहिति, सेसया य पासंडा । सव्वे दाहिंति करं सहिरण्ण-सुवण्णया जत्थ ॥ ६५२ ॥ ४१९४. सव्वे य कुपासंडे मोयावेही बला सलिंगाई । अइतिव्वलोहघत्थो समणे वि अभिद्दवेसी य ॥ ६५३ ॥ ४१९५. वोच्छंति य मयहरगा ' अम्हं दायव्वयं न किंचित्थ । जं नाम तुब्भ लुब्भा करेहि तं दायसी राय ! ' ॥ ६५४ ॥ ४१९६. रोसेण सूसयंतो सो कवि दिणे तहेव अच्छीही । अह नगरदेवया तं अप्पणिया भण्णिही "रायं ! ॥ ६५५ ॥ ४१९७. किं तूरसि मरिउं जे निसंस ! किं बाहसे समणसंघ । सव्वं ते पज्जत्तं नणु कइवाहं पडिच्छामि " ॥ ६५६ ॥ ४१९८. उल्लपडसाडओ सो पडिओ पाएहिं समणसंघस्स । कोवो दिट्ठो भयवं ! कुणह पसायं पसाएमि' ॥ ६५७ ॥ ४१९९. ' किं अम्ह पसाएणं ?', तह वि य बहुया तहिं न इच्छति । घोरनिरंतर वासं अ हवासं दारं वासिहिति ॥ ६५८ ॥ ४२००. दिव्वंतरिक्ख-भोमा तइया होहिंति नगरनासा य । 6 उप्पाया उ महल्ला सुसमण - समणीण पीडकरा ।। ६५९ ॥ ४२०१. ' संवच्छरपारणए होही असिवं ' ति तो तओ निंति । सुत्तत्थं कुव्र्वता अइसयमादीहिं नाऊणं ॥ ६६० ॥ ४२०२. गंतुं पि न चाएंति केई उवगरणवसहिपडिबद्धा । केई सावगनिस्सा, केई पुण जंभविस्सा उ ॥ ६६१ ॥ ४२०३. तं दाणि समणुबद्धं सतरसरातिंदियाहिं वासिहिति । गंगा-सोणापसरो उव्वत्तइ तेण वेगेणं ॥ ६६२ ॥ ४२०४. गंगाए वेगेण य सोणस्स य दुद्धरेण सोतेणं । अह संव्वतो समंता वुब्भीही पुरवरं रम्मं ॥ ६६३॥ १. सब्वतो महंता प्रतिपाठः ॥ Jain Education International For Private & Personal Use Only દૂર १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy