SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ४१७०. बहुकोह-माण-माया-लोभसत्तस्स तस्स जम्मम्मि । संघ पुण हेसेही गावीरूवेण अहिउँत्ता(?त्था) ॥ ६२९ ॥ ४१७१. झिझंति य पासंडा, चोरेहि य जणवया विलुप्पंति । होहिंति दाणि गामा केवलसंवाहमेत्ता वि ॥ ६३०॥ ४१७२. एत्थ किर मज्झदेसे पविरलमणुएसु नामदेसेसु । हय-गय-गो-महिसाणं कहिंचि किच्छाहिं उवलंभो ॥६३१॥ ४१७३. चोरा रायकुलभयं, गंध-रसा जिज्झिहिंति अणुसमयं । दुब्भिक्खमणावुट्ठी य नाम प(१ ब)लियं पवज्जि(१ जी) ही (१)॥६३२ ॥ ४१७४. रातीणं च विरोहो ईईबहुला य जणवया तइया । जम्मम्मि तस्स एते नियंव(?ययं) भावा मुणेयव्वा ॥ ६३३॥ ४१७५. अट्ठारस य कुमारो वरिसा डॉमरितो तत्तियं कालं । अर(१व)सेसयम्मि काले भरहे राया अणंत(?णण्ण)समे ॥ ६३४॥ ४१७६. जं एयं वरनगरं पाडलिपुत्तं ति विस्सुअं लोए । एत्थं होही राया चउम्मुहो नाम नामेणं ॥ ६३५॥ ४१७७. सो अविणयपज्जत्तो अण्णनरिंदे तणं पिव गणंतो । नगरं आहिंडतो पेच्छीही पंच थूभे उ ॥ ६३६ ॥ ४१७८. पुट्ठा य बेंति मणुया “ नंदो राया चिरं इहं आसि । बलितो अत्थसमिद्धो रूयसमिद्धो जससमिद्धो ॥ ६३७॥ ४१७९. तेण उ इहं हिरण्णं निक्खित्तं सुबहुबलपमत्तेणं । न य णं तरंति अण्णे रायाणो दाणि घेत्तुं जे" ॥ ६३८॥ ४१८०. तं वयणं सोऊणं खणेहिती ते समंतओ थूभे । नंदस्स संतियं तं पडिवजइ सो अह हिरणं ॥६३९॥ २० १. °पसत्थस्स प्रतिपाठः॥ २. °उण्हा है. की० । °उन्हा ला०॥ ३. डामरिता होति तत्ति है० की। डामरितो होति तत्ति सं० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy