SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ૪ ܐ ༥ २० पण्णयसुत्ते ४१४१. ऊसियमगरधयाणं विदिण्णवरछत्त-वालवियणाणं । सोलस गणियसहस्सा वसंतसेणापहाणाणं ॥ ६०० ॥ ४१४२. एवं तु मए भणियं अयल - तिविडूण दोण्ह वि जणाणं । एतो परं तु वोच्छं अट्ठण्हं नवर जुयलाणं ॥ ६०१ ॥ [गा. ६०२ - ९. वासुदेव - बलदेवाणं पिइ-माउ-पुव्वभवनामपुव्वभवायरिय नगरीओ ] ४१४३. पयावती १ य बंभे २ य रु ३ सोमे ४ सिवे ५ ति या । महसीह ६ अग्गिसी ७ दसरह ८ नवमे य वसुदेवे ९ ॥ ६०२ ॥ ४१४४. मिगावती १ उमा २ चेव पुहती ३ सीया ४ य अम्मया ५। लच्छिमती ६ सेसवती ७ केकती ८ देवती ९ इ य ॥ ६०३ ॥ ॥ एयाओ केसवमायरो ॥ ४१४५. भद्द १ सुभद्दा २ सुप्पभ ३ सुदंसणा ४ विजय ५ वेजयंती ६ य । जयंती ७ अपराजिया ८ रोहिणि ९ बलदेवजणणीओ ॥ ६०४ ॥ ॥ एयाओ बलदेवमायरो || १५ ४१४६. विसभूती १ पव्वयए २ धणमित्त ३ समुद्ददत्त ४ सेवाले ५ । पियमित्त ६ ललियमित्ते ७ पुणव्वसू ८ गंगदत्ते ९ य ।। ६०५ ॥ ४१४७. विसनंदी १ सुबंधू २ य सागर ३ दत्ते ४ असोगललिए ५ य । वाराह ६ धम्मसेणे ७ अवराइय ८ रायललिए ९ य ॥ ६०६ ॥ ४१४८. संभूते १ सुभद्द २ सुदंसणे ३ य सेज्जंस ४ कण्ह ५ गंगे ६ य सागर ७ समुद्दनामे ८ नवमे दुमसेणनामे ९ य ॥ ६०७ ॥ ४१४९. एते पुव्वायरिया कित्तीपुरिसाण वासुदेवाणं । Jain Education International पुव्वभवे आसी या जत्थ नियाणाई कासी य ॥ ६०८ ॥ ४१५०. महुरा १ य कणगवत्युं २ सावत्थी ३ पोयणं ४ च रायगिहं ५ । कागंदी ६ कोसंबी ७ महिलपुरी ८ हत्थिणपुरं ९ च ॥ ६०९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy