SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ४५६ पइण्णयसुत्तेसु ४०५१. विमलं च वासुपुज्जा कंपिल्लपुरे विलीणसंसारं । तीसाए समुप्पण्णं सागरसिरिनामधेजाणं ॥५१०॥ ४०५२. नवहि वियाणसु नवचंपगप्पभं सागरोवम(१सागरा) समुप्पणं । तमणंतमउज्झाए विमलाओ गतिगयं विमलं ॥५११॥ ५ ४०५३. चत्तारि अणंतजिणाओ अंतरं जस्स उदहिनामाणं । रयणपुरे उप्पण्णं अप्पडिधम्मं जिणं धम्मं ॥५१२॥ ४०५४. तिहिं सागरोवमेहिं ऊणेहिं गयपुरम्मि संतिजिणं । धम्माओ उप्पण्णं तिहिं च चउभागपलिएहिं ॥५१३॥ ४०५५. पलिओवमस्स अद्धे संतिजिणाओ य अंतरं होइ । गयपुर उप्पण्णस्स [उ] कुरुकुलतिलयस्स कुंथुस्स ॥५१४॥ ४०५६. पलियचउभागेण य कोडिसहस्सूणएण वासाणं । अरजिणवरं गयपुरे कुंथुजिणाओ समुप्पणं ॥५१५॥ ४०५७. मल्लिजिणं महिलाए अराओ एक्कूणवीसमरिहंतं । जाणाहि समुप्पण्णं कोडिसहस्सेण वासाणं ॥५१६॥ १५ ४०५८. मल्लिजिणा उप्पण्णं चउपण्णावाससयसहस्सेहिं । मुणिसुव्वयं मुणिवरं हरिवंसकुलम्मि रायगिहे ॥ ५१७॥ ४०५९. महिलाए नमिजिणिदं नवनवणीयसुकुमालसव्वंगं । छव्वाससयसहस्सेहिं सुव्वयाओ समुप्पण्णं ॥५१८॥ ४०६०. वाससयसहस्साणं पंचण्डं पुव्ववीरकुलकेउं । सोरियअरिट्ठनेमिं दसारकुलनंदणं जाणे ॥ ५१९॥ ४०६१. 'तेसीयसहस्सेहिं सएहिं अट्ठमेहिं वैरिसेहिं । नेमीओ समुप्पण्णं वाराणसिसंभवं पासं ॥ ५२० ॥ ४०६२. वाससएहिं वियाणह अडाइजेहिं नाइकुलकेउं । पासाओ समुप्पण्णं कुंडपुरम्मी महावीरं ॥ ५२१ ॥ १. 'पुरउ उप्प प्रतिपाठः॥ २. तेतीससह ला० विना ॥ ३. वरिसाभो। ला० विना ॥ ४. नागकुला० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy