SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ३९९५. सोलसयं सुमइस्स उ, चमरो चिय पढमगणहरो तस्स ५। सज्जो य सुप्पभजिणे, सयमेक्कारं गणहराणं ६ ॥४५४॥ ३९९६. होइ सुपास वियब्भो, पंचाणउती य गणहरा तस्स ७ । दिण्णो य पढमसिस्सो, तेनउई हुंति चंदाभे ८॥४५५॥ ३९९७. सुविहिजिणे वाराहो, चुलसीतिं गणहरा भवे तस्स ९। नंदो य सीयलजिणे, एक्कासीतिं मुणेयव्वा १० ॥४५६॥ ३९९८. सेजसे सत्तत्तरि, पढमो सिस्सो य गोत्थुभो होइ ११ । छावट्ठी य सुभूमो बोधव्वा वासुपुज्जस्स १२॥४५७॥ ३९९९. विमलजिणे छप्पन्ना गणहर, पढमो य मंदरो होइ १३। पण्णासाऽणंतजिणे, पढमस्सिस्सो जसो नाम १४॥४५८॥ ४०००. धम्मस्स होइ रिट्ठो, तेयालीसं च गणहरा तस्स १५ । चक्काउधो य पढमो, चत्तालीसा य संतिजिणे १६ ॥४५९॥ ४००१. कुंथुस्स भवे संबो, सत्तत्तीसं च गणहरा तस्स १७। कुंभो य अरजिणिंदे, तेत्तीसं गणहरा तस्स १८॥४६०॥ ४००२. भिसगो मल्लिजिणिंदे, अट्ठावीसं च गणहरा तस्स १९ । मुणिसुव्वयस्स मल्ली, अट्ठारस गणहरा तस्स २० ॥ ४६१॥ ४००३. सुभो नमिजिणवसभे, एक्कारस गणहरा चरिमदेहा २१ । नेमिस्स वि अट्ठारस, गणहर पढमो य वरदत्तो २२॥४६२॥ ४००४. पासस्स अनदिण्णो पढमो अट्ठव गणहरा भविया २३ । जिणवीरे एक्कारस, पढमो से इंदभूई उ २४ ॥४६३॥ ४००५. गणहरसंखा भणिया जन्नामो पढमगणहरो जस्स । एतो सीसिणिनामा उसभादीणं तु वोच्छामि ॥ ४६४॥ १५ १. अत्र समवायाङ्गे 'सुव्वय' पाठान्तरे च 'सुजय' इत्यस्ति ॥ २. अत्र समवाथाङ्गे ‘आणंदो' इत्यस्ति ॥ ३. बावट्ठी हं. की० ॥ ४. अत्र समवायाङ्गे 'सुहम्मे' इत्यस्ति ॥ ५. अत्र समवायाङ्गे ‘सय ' इत्यस्ति ॥ ६. 'मल्ली' स्थाने समवायाने 'इंद' इत्यस्ति ॥ ७. 'सुंभ' स्थाने समवायाने 'कुंमे' इत्यस्ति ॥ ८. 'अजदिण्णो' स्थाने स्नानाङ्गे 'सुभ' इत्यस्ति, समवायाझे 'दिण्णे' इत्यस्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy