________________
२०. तित्थोगालीपइन्नयं ३९९५. सोलसयं सुमइस्स उ, चमरो चिय पढमगणहरो तस्स ५।
सज्जो य सुप्पभजिणे, सयमेक्कारं गणहराणं ६ ॥४५४॥ ३९९६. होइ सुपास वियब्भो, पंचाणउती य गणहरा तस्स ७ ।
दिण्णो य पढमसिस्सो, तेनउई हुंति चंदाभे ८॥४५५॥ ३९९७. सुविहिजिणे वाराहो, चुलसीतिं गणहरा भवे तस्स ९।
नंदो य सीयलजिणे, एक्कासीतिं मुणेयव्वा १० ॥४५६॥ ३९९८. सेजसे सत्तत्तरि, पढमो सिस्सो य गोत्थुभो होइ ११ ।
छावट्ठी य सुभूमो बोधव्वा वासुपुज्जस्स १२॥४५७॥ ३९९९. विमलजिणे छप्पन्ना गणहर, पढमो य मंदरो होइ १३।
पण्णासाऽणंतजिणे, पढमस्सिस्सो जसो नाम १४॥४५८॥ ४०००. धम्मस्स होइ रिट्ठो, तेयालीसं च गणहरा तस्स १५ ।
चक्काउधो य पढमो, चत्तालीसा य संतिजिणे १६ ॥४५९॥ ४००१. कुंथुस्स भवे संबो, सत्तत्तीसं च गणहरा तस्स १७।
कुंभो य अरजिणिंदे, तेत्तीसं गणहरा तस्स १८॥४६०॥ ४००२. भिसगो मल्लिजिणिंदे, अट्ठावीसं च गणहरा तस्स १९ ।
मुणिसुव्वयस्स मल्ली, अट्ठारस गणहरा तस्स २० ॥ ४६१॥ ४००३. सुभो नमिजिणवसभे, एक्कारस गणहरा चरिमदेहा २१ ।
नेमिस्स वि अट्ठारस, गणहर पढमो य वरदत्तो २२॥४६२॥ ४००४. पासस्स अनदिण्णो पढमो अट्ठव गणहरा भविया २३ ।
जिणवीरे एक्कारस, पढमो से इंदभूई उ २४ ॥४६३॥ ४००५. गणहरसंखा भणिया जन्नामो पढमगणहरो जस्स ।
एतो सीसिणिनामा उसभादीणं तु वोच्छामि ॥ ४६४॥
१५
१. अत्र समवायाङ्गे 'सुव्वय' पाठान्तरे च 'सुजय' इत्यस्ति ॥ २. अत्र समवाथाङ्गे ‘आणंदो' इत्यस्ति ॥ ३. बावट्ठी हं. की० ॥ ४. अत्र समवायाङ्गे 'सुहम्मे' इत्यस्ति ॥ ५. अत्र समवायाङ्गे ‘सय ' इत्यस्ति ॥ ६. 'मल्ली' स्थाने समवायाने 'इंद' इत्यस्ति ॥ ७. 'सुंभ' स्थाने समवायाने 'कुंमे' इत्यस्ति ॥ ८. 'अजदिण्णो' स्थाने स्नानाङ्गे 'सुभ' इत्यस्ति, समवायाझे 'दिण्णे' इत्यस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org