SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ३९७४. आयाहिण पुव्वमुहो तिदिसि पडिरूवगा उ देवकया। जेट्ठगणी अण्णो वा दाहिणपासे अदूरम्मि ॥ ४३३॥ ३९७५. जे ते देवेहिं कया तिदिसि पडिरूवगा जिर्णिदाणं । तेसि पि तप्पभावा तयाणुरूवं हवइ रूवं ॥ ४३४॥ ३९७६. सीहासणे निसन्ना रत्तासोगस्स हेर्दुओ वीरा । सक्का सहेमजाले गेण्हंति सयं तु छत्ताई ॥ ४३५॥ ३९७७. दो होति चामराओ सेयाओ मणिमएहिं दंडेहिं । ईसाण-चमरसहिया धरेंति ते जिणवरिंदाणं ॥४३६ ॥ ३९७८. तित्थाइसेस संजय, देवी वैमाणियाण, समणीओ। भवणवइ-वाणमंतर-जोइसियाणं च देवीओ॥ ४३७॥ ३९७९. केवलिणो तिउण जिणे तित्थपणामं च मग्गओ तेसिं । मुणिमादी वि नमंता वयंति सट्ठाणसट्ठाणं ॥ ४३८॥ ३९८०. भवणवती जोइसिया बोधव्वा वाणमंतरसुरा य । वेमाणिया य मणुया पयाहिणं जं च निस्साए ॥४३९॥ ३९८१. पविसंति स-महियंदा उत्तरदारेण कप्पवासिसुरा । राया नर-नारिगणा जे वि य देवा वणयराणं ॥४४०॥ . ॥ गयमुत्तरदारं ॥ ३९८२. कप्पवइअंगणाओ अणगारा वि य पुरथिमिल्लेणं । पविसंती नाणामणिकिरणोदारेण दारेणं ॥ ४४१॥ पुत्वदारं ॥ ३९८३. आगच्छंती अइसुंदरेण दारेण दक्षिणेणं तु । भवणवइ-वाणमंतर-जोइसियाणं च देवीओ॥४४२॥ ॥[दक्खिणदारं] ॥ ३९८४. जे भवणवई देवा अवरद्दारे तओ [१ य] पविसंति । तेणं चिय जोइसिया देवा दइयाजणसमग्गा ॥ ४४३॥ [पच्छिमदार] ॥ २५ १. हिटिमा हं० की० ॥ २. °पमाणं च प्रतिपाठः॥ ३. पगय है. की०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy