SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ३९५४. वइसाह ११ चेत्त १२ वइसाह १३ ऽसाढ १४ फग्गू १५ . भद्दवय १६ चेत्ते १७। कत्तिय १८ मग्गसिरे १९ या वइसाहे २० मग्गसिर २१ ऽसोए २२॥४१३॥ ३९५५. चेत्ते २३ वइसाहे २४ या मांसेए, अधुण पक्ख वोच्छामि। ५ बहुले १ जोण्हा पंच २-६ य बहुले अटेव ७-१४ य कमेणं ॥ ४१४॥ ३९५६. सुद्धो १५ बहुलो १६ सुद्धा य तिन्नि १७-१९ बहुलो २० ___ य सुद्ध २१ बहुलदुगं २२-२३ । सुद्धो २४ य पक्न एते, एत्तो दिवसे पवक्खामि ॥ ४१५॥ १० ३९५७. एक्कारसि १ एक्कारसि २ पंचमि ३ चाउद्दसी ४ य एक्करसी ५। पुन्निम ६ छट्ठी ७ पंचमि ८ [पंचमि ९] तह सत्तमी १० नवमी ११ ॥४१६॥ ३९५८. बारसि १२ सत्तमि १३ अट्ठमि १४ एक्कारसि १५ सत्तमी ततियवारा १६-१८। १५ एक्कारसी १९ य अट्ठमि २० एक्कारसि २१ तह यऽवामासा २२ ॥४१७॥ ३९५९. तत्तो चउत्थि २३ दसमी २४ कमेण नाणुप्पया[? दिणा] एते । वेलाए काए नाणं कस्सुप्पन्नं ? इमं सुणसु ॥४१८॥ ३९६०. उसभजिणस्स य सेज्जंस वासुपुजस्स मल्लि-पासाणं । पुन्वण्हे नाणुपया, सेसाणं पच्छिमदिणम्मि ॥ ४१९ ॥ ३९६१. जे चेव जम्मरिक्खा नाणुप्पत्तीए होंति ते चेव । भणिया रिक्खा, एत्तो वोच्छामि तवं समासेणं ॥ ४२०॥ ३९६२. उसभस्स अट्ठमणं, चउत्थभत्तेण वासुपुज्जस्स । केवलनाणुप्पत्ती सेसाणं छट्ठभत्तेणं ॥४२१॥ १. "मासाः एते, अधुना पक्षान् वच्मि" इत्यर्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy