SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगाली पइन्नयं ३९१६. पणनउई १९ चुलसीती २० पणसड्डी २१ सट्ठि २२ तह य छप्पन्ना २३ । पणपण्ण २४ तीस २५ बारस २६ दस २७ तिन्नेगं २८-२९ सहस्साई ॥ ३७५ ॥ ३९१७. सत्तसया ३० सयमेगं वासाणं ३१ बावतारं च ३२ पंचंमए । जिण- चक्कि - केसवाणं आउपमाणं मुणेयव्वं ॥ ३७६ ॥ ३९१८. चुलसीती १ बावत्तरि २ सट्ठी ३ पण्णास ४ चत्त ५ तीसा ६ य । वीसा ७ दस ८ दो ९ एगं १० च होंति पुव्वाण लक्खाई ॥ ३७७ ॥ ३९१९. चउरासीती ११ बावत्तरी १२ य सट्टी १३ य होइ नायव्वा । तीसा १४ दसेव १५ एगं १६ च वासलक्खा मुणेयव्वा ॥ ३७८ ॥ १० ३९२०. पंचाणउइसहस्सा १७ चउरासीती १८ य पंचपण्णा १९ य । तीसा २० दस २१ य सहस्सं २२ सयं २३ च बावर्त्तीरं २४ वीरे ॥ ३७९ ॥ ३९२१. चउरासीति१ य बावत्तरी २ य पुव्वाण होंति लक्खाईं । पंच३ य तिण्णेगं ४-५ चिय वासाणं सय सहस्सा उ ॥ ३८० ॥ ३९२२. पंचाणउतिसहस्सा ६ चउरासीती७ य सट्ठि८ तीसा९ य । दस १० तिण्णि ११ सहस्साई, सत्तसया १२ आउ चक्कीणं ॥ ३८१ ॥ ३९२३. चुलसीती१ बावत्तरि २[? य] सट्ठि३ तीस४ दस वासलक्खाई५ । पण्णट्ठि सहस्साई ६ छप्पन्ना ७ बारसेगं ८ - ९ च ॥ ३८२ ॥ आऊ अद्धचक्कीणं ॥ २० ३९२४. सामण्ण-विसेसेणं तिण्ह वि जिण चक्कि - केसवाणं तु । दस वि वासेसेवं आउपमाणं मुणेयव्वं ॥ ३८३ ॥ [गा. ३८४-८५. दसखेत्तजिणाणं वंसा गोत्ताणि य] ३९२५. मुणिसुव्वओ घरजिणो नेमिजिणो अग्गिसेण हरिवंसे । अवसेसा तित्थयरा सव्वे इक्खागवंसा उ ॥ ३८४ ॥ १. “ पञ्चमके गृहे - स्थापना कोष्ठकगृहे " इत्यर्थः ॥ ર Jain Education International For Private & Personal Use Only १५ २५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy