SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ४३९ ३८७४. मुणिसुव्वओ य भरहे, मरुदेविजिणो य एरवयवासे (तह य । धेरो जिणवरो य एरवए)। एगसमएण जाया दस वि जिणा अस्सिणीजोगे (सवणजोगम्मि) ॥३३३॥ ३८७५. नमिजिणचंदो भरहे, एरवए सामको?जिणचंदो । एगसमएण जाया दस वि जिणा अस्सिणीजोगे ॥ ३३४ ॥ ३८७६. भरहे अरिट्ठनेमी एरवए अग्गिसेणजिणचंदो । एगसमएण जाया दस वि जिणा चित्तजोगम्मि ॥ ३३५॥ ३८७७. पासो य भरहवासे, एरवए अग्गिदत्तजिणचंदो। एगसमएण जाया दस वि विसाहाहि जोगम्मि ॥ ३३६ ॥ ३८७८. भरहे वीरजिणिंदो, एरवए वारिसेणजिणचंदो। हत्थुत्तराहिं जोगे जाया तित्थंकरा दस वि ॥ ३३७॥ ३८७९. एवं भणिया जम्मा दससु वि खेत्तेसु जिणवरिंदाणं । एत्तो परं तु वोच्छं वण्णविभागं समासेणं ॥३३८॥ १५ [गा. ३३९-५८. दसखेत्तसमुन्भवाणं उसभाइजिणाणं देहवण्णा] ३८८०. चत्तारि कालगा जिणवरा उ, चउरो पियंगुवण्णाभा। चत्तारि पउमगोरा, ससिप्पभा होति चत्तारि ॥३३९॥ ३८८१. वरकणगतवियवण्णा बत्तीसं सेसगा जिणवरिंदा । भरहे एरवए वा दससु वि खेत्तेसु जिणचंदा ॥ ३४० ॥ ३८८२. मुणिसुन्वओ य भरहे, एरवयम्मि य धरो य सामलगा। भरहे अरिद्वनेमी, एरवए अग्गिसेणो ति॥३४१॥ १. नास्तीयं गाथा सं० प्रतौ॥ २. एतत्पाठशुद्धिपुष्ट्यर्थ दृश्यता गाथा ३४१ तथा ५४४ । प्रवचनसारोद्धारे त्वत्र ‘सिरिहर' इत्यस्ति ॥ ३. कोट्टजि हं० की। प्रवचनसारोद्धारे त्वत्र 'सामिको?' इत्यस्ति ॥ ४. प्रवचनसारोद्धारे खत्र 'अग्गदत्त' इत्यस्ति, अस्य च वृत्तौ अग्रदत्त अथवा मार्गदत्त' इति नामद्वयं दर्शितमस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy