SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं [गा. २९२-९३. उसभाइदसजिणाणं पव्वजा केवलनाणं च ३८३३. दस वि जिणिंदा समयं दाणं दाऊण वच्छरं एगे। चेत्तबहुलऽट्ठमीए निक्खंता ते उ छट्टेणं ॥ २९२॥ ३८३४. फग्गुणबहुलस्सेक्कारसीय अह अट्ठमण भत्तेण । उप्पण्णम्मि अणंते महव्वया पंच पण्णवए ॥२९३॥ [गा. २९४-३०४. भरहाइदसचक्कीणं सेणा-चक्क-निहिआईणं वण्णणं] ३८३५. तस्सासि पढमतणओ चोदसरयणाहिवो मणुसिंदो। भरहो नाम महप्पा अमरनरिंदोवमसिरीओ ॥ २९४ ॥ ३८३६. उप्पण्णचक्करयणं भरहं वन्नेमि रयणविभवेणं । सुरवइविमाणविभवं बत्तीससहस्सनिवनाहं ॥ २९५॥ ३८३७. छक्खंडभरहसामि नवनिहिनाहं महायसं चक्किं । हय-गय-रहाण लक्खा चउरासीतिं तु गुणपन्ना ॥ २९६॥ ३८३८. चउसट्ठिसहस्सवरंगणाण मुहपउमछप्पयं पयर्ड । छन्नउई कोडीओ पाइक्काणं पयंडाणं ॥ २९७॥ ३८३९. तरुणरविमंडलनिभं चक्कं १ छत्तं च सव्वरोगहरं २ । रिउदप्पहरं खग्गं ३ डंडं विसमें समीकरणं ४ ॥ २९८॥ ३८४०. चम्मरयणं अभेनं ५ मणिरयणं चेव सीसरोगहरं ६ । रवि-ससिकिरणपरद्धं कागिणिरयणं च तं पवरं ७॥ २९९ ॥ ३८४१. सेणावइं च सूरं ८ सेटिं वेसमणदेवपडितुलं ९।। वड्ढइरयण मणोहर १० पुरोहियं चेव संतिकरं ११ ॥३०॥ ३८४२. रिउजीवियनिक्कालं हत्थि १२ आसं च वाउवेगसमं १३ । इत्थीरयण महप्पं(?ग्घं) १४ चोदस रयणाई भरहस्स ॥ ३०१॥ ३८४३. नवजोयणवित्थिण्णा नव निहओ अट्ठजोयणुस्सेहा । बारसजोयणदीहा हियइच्छियरयणसंपुण्णा ॥ ३०२॥ १. 'बहुलेका सर्वासाहो प्रतिषु ॥ २. °मे वि तं स हं० की० ला० ॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy