SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ २० तित्थोगालीपइन्नयं नमः सर्वशाय [गा. १-६. मंगलमभिधेयं च ३५४२. जयइ ससिपायनिम्मलतिहुयणवित्थिण्णपुण्णजसकुसुमो । उसमो केवलदसणदिवायरो दिट्ठदट्ठव्वो ॥१॥ ३५४३. बावीसइं च निजियपरीसहकसायविग्यसंघाया। अजियाईया भवियारविंदरविणो जयंति जिणा ॥२॥ ३५४४. जयई सिद्धत्थनरिंदविमलकुलनहयल[म्मि व] मियंको । महिपाल-ससि-महोरग-महिंदमहिओ महावीरो ॥३॥ ३५४५. नमिऊण समणसंघ सुनायपरमत्थपायडं वियडं । वोच्छं निच्छययत्थं तित्थोगालीए संखेवं ॥४॥ ३५४६. रायगिहे गुणसिलए भणिया वीरेण गणहराणं तु। पयसयसहस्समेगं वित्थरओ लोगनाहेणं ॥५॥ ३५४७. अइसंखेवं मोत्तुं, मोत्तूण पवित्थरं अहं भणिमो। अप्पक्खरं महत्थं जह भणियं लोगनाहेणं ॥६॥ [गा. ७-९. कालसरूवं ३५४८. कालो उ अणाईओ पवाहरूवेण होइ नायव्वो। निहणविहूणो सो चिय बारसअरगेहिं निद्दिट्ठो ॥७॥ ३५४९. दवट्ठयाए निचो, होइ अणिच्चो य नयमए बीए। एगंतो मिच्छत्तं, जिणाण आणा अणेयंतो ॥८॥ १. 'नमः सर्वज्ञाय' इति ग्रन्थप्रारम्भे लेखकैलिखितं मङ्गलमस्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy