________________
४०२
पइण्णयसुत्तेसु ३४८४. इच्छापुण्णिमगुणितो अवहारो सोऽत्य होति कातव्वो।
तं चेव य सोहणगं अभिजीआदी उ कातव्वं ॥ ३४८॥ ३४८५. सुद्धम्मि य सोहणगे जं सेसं तं हवेज णक्खत्तं ।
तत्थ करेति उडुवती पडिपुण्णो पुण्णिमं विमलं ॥ ३४९॥ ५ ३४८६. सत्तरस सए पुण्णे अट्ठढे चेव मंडले चरति ।
चंदो जुगेण, सूरो सते तु अट्ठारस सतीसे ॥३५०॥ ३४८७. तेरस य मंडलाइं तेरस भागे सतट्टिछेदकते ।
एतं तु अयणखेत्तं णियतं सोमो तु जं चरति ॥ ३५१॥ ३४८८. चोईस य मंडलाँणी बिसट्ठिभागा य सोलस हवेजा।
मासद्धेग उडुवती एत्तियमेत्तं चरत्ति खेत्तं ॥ ३५२॥ ३४८९. एकं च मंडलं मंडलस्सं सत्तट्ठिभाग चत्तारि।
णव चेव चुण्णियाओ इगतीसकतेण छेदेण ॥ ३५३॥ ३४९०. इच्छापव्वेहि गुणं अयणं रूवाधियं तु कातव्वं ।
सोज्झं च हवति एत्तो अयणक्खेत्तं तुलुवतिस्स ॥ ३५४ ॥ १५ ३४९१. जति अयणा सुझंती तति पुव्वजुती उ रूवसंजुत्ता ।
तीवतिथ तं अयणं, णत्थि णिरंसं हि रूवजुतं ॥ ३५५॥ ३४९२. कसिणम्मि होति रूवं पक्खेवो, दो य होति भिण्णम्मि।
जीवतिया तावतिथे पव्वे ससिमंडला होति ॥ ३५६॥ गाथा पु० वि० मु० म० नास्ति। जेटि० खंटि० जे० खं० आदर्शेषु पुनर्वर्तते ॥ १९. कम्मि तम्मि नक्खत्ते जे० खं०॥ २०. पुन्वं जे० खं०॥ १. जत्थ क जे० खं० । तत्थ य करेइ उदुवइ पडि° पु० वि० मु० म०॥ २. विमलो जे० खं०॥ ३. °ण नियमा, सूरो अट्ठारस उ तीसे जे० ख० पु० वि० मु०॥ ४. °लाणि तु ° जे. खं०॥ ५.स सत्तट्टि चेव भागा या अयणेण चरइ सोमो नक्खत्तेणऽद्धमासेणं॥ जे. खं० वि० मु० म० सू०॥ ६. इथं गाथा जेटि. खंटि. नास्ति। जे. खं० पु. मु० म० आदर्शेषु तु वर्तते ॥ ७. लाई बि° पु० वि० मु०॥ ८. द्धणं उडुवति ए° पु० वि०॥ ९. °स्स चउरो भागा (? चउभाग) सत्तसटिकया। भागस्स य एक्कत्तीकयस्स भागेण चउ कुजा ॥ जे. खं०॥ १०. उडुवइस्स पु० वि० मु०। रणुवतिस्स जेटि० खंटि०, उडुवतिस्स इति पाठस्य लिपिविकारजोऽयं पाठभेदः। मूले आइतस्तु पाठो जे० खं० आदर्शयोरुपलब्धः॥ ११.ता स्वसंजुत्ता जेटि० खंटि०॥ १२. तावइयं तं सू० । णायव्वं तं अमु०॥ १३. जावइभब्वे पन्वे पारस ससि पु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org