SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ४०० पइण्णयसुत्तेसु ३४६६. बाहिरतो णिक्खमंते आदिचे हवति बारसमुहुत्तो । दिवसो, अध रत्ती पुण होति उ अट्ठारसमुहुत्ता ॥ ३३०॥ ३४६७. पव्वं पण्णरसगुणं तिधिसंखित्तं बिसट्ठिभागूणं । तेसीतसतेण भैजे जं सेसं तं विजाणाहि ॥ ३३१ ॥ ५ ३४६८. तं बिगुणमेगसट्ठीय भाजितं जं भवे तहिं लद्धं । तं दक्खिणम्मि अयणे दिवसाँ सोधे, खिवे रत्तिं ॥ ३३२॥ ३४६९. तं चेव य अयणे उत्तरम्मि दिवसम्मि होति पक्खेवो । रत्तीओ वोसर्ट जाणसु रातिंदियपमाणं ॥ ३३३॥ ३४७०. रातिंदियप्पमाणं एतं भणितं तु करणविधिदिटुं । १० अक्मास पुण्णमासिं एत्तो वोच्छं समासेणं ॥ ३३४॥ [गा. ३३५-८४. वीसइम-एगवीसइमाई अवमासी-पुण्णमासीपाहुडाई] ३४७१. बावट्ठी अवमासा जुर्गम्मि, बावट्ठि पुण्णिमाओ वि । णक्खत्तखेतवेलार्णं तिण्णि ताणि प्पमाणाणि ॥ ३३५॥ ३४७२. गौतुमिह अमावासं जदि इच्छति, कम्हि होति रिक्खे ?त्ति । अवहारं थावेज्जा तत्तियरूवेहिं संगुणए ॥३३६॥" ३४७३. छावट्ठी य मुहुत्ता बिसट्ठिभागा य पंच पडिपुण्णा । बावट्ठिभागसत्तट्ठिमो य एक्को हवति भाओ ॥३३७॥ १५ - १. निक्खंते जे० ख० पु० वि० मु०॥ २. पुण बोधव्वाऽट्ठा जे० ख० ॥ ३. पणरसगुणितं ति जे० ख० ॥ ४. भते जे० खं० ॥ ५. °णमेव सट्टीए जेटि० खंटि० जे० ख० पु. मु० । किञ्च सटीकादशेषु °मेकसट्ठीय इति मूलपाठदर्शनात् , श्रीमलयगिरिपादैः 'एकषष्टया' इति व्याख्यानात् तथा च टिप्पनके 'एगट्ठीय' इति व्याख्यानान्मूलगत एव पाठः साधुः ॥ ६. °य विभत्ते जं जे० ख०॥ ७. °सा सोझा ण तं रत्तिं जे. खं० ॥ ८. रस्तीतो वोकसितं जाणे रतिदिय जे० खं० ॥ ९. इयं गाथा जे० खं० आदर्शयोरेव दृश्यते ॥ १०. इयं गाथा हं० पु. वि० म० नास्ति ॥ ११. गम्मि तह पुण्णिमा वि बावट्ठी । नक्ख° जे० खं०॥ १२. °ला तु णिणिताई पमाणाई जेटि० खंटि०॥ १३. नाउमिह अमावासं जइ इच्छसि, कम्मि होइ रिक्खम्मि । पु० मु० । नातुं इह अवमासाउ इच्छति एगम्मि होज नक्खत्तं। भवहारे ठावेजा ततिहिं व रूवेहिं संगुणए ॥ जे० खं०॥ १४. एतदनन्तरं जेटि० खंटि. आदर्शयोरियमधिका गाथा वर्तते-णक्खत्तचंदमासाण विसेसो इच्छ संगुणे णियमा। अवमासि पुण्णमासिं गुणसु ण[क्खत्त...] ॥ इति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy