SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ३७७ १९. जोइसकरंडगं पइण्णयं ३२६८. धायइसंडप्पभितिं उद्दिट्ठा तिगुणिता भवे चंदा । आदिल्लचंदसहिता तंति होति अणंतरं परतो ॥१३२॥ ३२६९. आदिच्चाणं च भवे एसेव 'विधी अणूणिगा सव्वा । दीवेसु समुद्देसु ये धायइसंडेहिं जे परतो ॥१३३॥ ३२७०. णक्खतंऽट्ठावीसं, अट्ठासीतिं महग्गहा भणिया। ___एक्ससीपरिवारो, एत्तो तारा वि मे सुणसु ॥१३४॥ ३२७१. छावटुिं च सहस्सा णव य सता पंचसत्तरा होति । एगससीपरिवारो तारागणकोडकोडीणं ॥१३५॥ ३२७२. जदि चंदा ततिगुणितो खेत्ते खेत्तम्मि एस परिवारो। चंदंसमता य सूरी दीव-समुद्देसु णातव्वा ॥१३६॥ ३२७३. तेसिं णक्खत्ताणं संठाणमधक्कमेव वोच्छामि । मोणं च तारगाण य जह दिलृ सव्वदंसीहिं ॥ १३७॥ ३२७४. गोसीसावलि१ कासार२ सउणि३ पुप्फोक्यार४ वावी५-६ य । णावा७ आसक्खंधे८ भग९ छुरघरके१० य सगडुद्धी११॥१३८॥ ३२७५. मिगसीस१२ रुधिरबिंदु१३ तुल१४ वद्धमाणसुपतिहित१५ पतागा१६। पागारे१७ पलंके१८-१९ हत्थे२० मुहफुल्लके२१ खीले २२॥१३९॥ १. ते होति जे० ख० ॥ २. अणंतरे खं० पु० मु०म० ॥ ३. पि जे० ख० पु० वि० मु० म०॥ ४. विही अणूणिका होइ जे० खं० । विही भणूणगो सवो पु० वि० मु० म० ॥ ५. य एमेव परं परं जाणे ॥ जे० खं०॥ ६.त्त अट्रवीसं भट्रासीति महम्गहा य भवे। एक जे. खं०॥ ७. °राण मे जे० ख०॥ ८. गुणिया जे० ख०॥ ९. चंदेसु समा सूरा जे० खं० पु० वि० मु० म०॥ १०. रा नायव्वा सव्वखेत्तेसु ॥ पु० वि० मु० म० । रा नायव्वा खेत्तखेत्तेसु ॥ जे० खं०॥ ११. कमेण वो पु० वि० मु०॥ १२. थाणेसु वार° जेटि० खंटि०॥ १३. छुरधारा मु० म०॥ १४. मिगसीसावलि१२ बिंदु।३ तुल१४ वद्धमाणग१५ पडगा१६ । पागारे१७ पलियंके१८ हत्थे१९ मुह२० पुप्फए२१ चेव ॥ १३९॥ कीलग२२ दामणि२३ एगावली२४ य गयदंत२५ विञ्चुयअले२६ य। गयविक्कमे२७ य तत्तो सीहणिसाई२८ य संठाणा ॥१४०॥ पु० वि० मु० । श्रीमलयगिरीणां तु मिगसीसावलि स्थाने मिगसीस इति, वद्धमाणग स्थाने वद्धमाणगसुपतिट्टित इति, मुहपुप्फए स्थाने सोवण्णिए इत्येते पाठभेदाः सम्मताः सन्ति, किञ्च-एते पाठभेदाः पु० मु० आदर्शयोर्न प्राप्यन्ते, किन्तु जेटि० खंटि० सटीकादशेषु च दृश्यन्ते इति तत्तत्पाठप्राप्त्यर्थ मेते आदर्शा अनुसन्धातव्याः ॥ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy