SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ३६६ परण्णयसुत्तेसु ३१७५. ऐसो उ कमो भणितो उडुस्स संवच्छरस्स कम्मस्स । कम्मो त्ति सावणो त्तिय उंडु त्तिविय तस्स णामाणि ॥ ३९ ॥ ३१७६. आँदिच्चो१ उडु२ चंदो३ रिक्खो४ अभिवड्ढितो५ य पंचेते । संवच्छरा जिणमते जुँगस्स माणं विधीयते ॥ ४० ॥ ५ ३१७७. छप्पि उडू परियट्टा एसो संवच्छरो उ आदिच्चो । पुव्वभणितोय कम्मो, एत्तो चंदं पि वोच्छामि ॥ ४१ ॥ ३१७८. पुण्णिमपरियट्टा पुण बारस संवच्छरो हवति चंदो । णक्खत्तवंदजोगो बारसगुणितो तु णक्खत्तो ॥ ४२॥ ३१७९. तेरेंस य चंदमासा एसो अभिवड्ढितो तु णातव्वो । ऍतेसिं तु पमाणं वोच्छामि जहक्कमं होति ॥ ४३ ॥ ३१८०. तिण्णि अहोरत्तसता छविट्ठा भक्खरो हवति वांसो । तिण्णिं सया पुण सैट्ठा कम्मो संवच्छरो " हवति ॥ ४४ ॥ ३१८१. तिण्णि अहोरत्तसता चउपण्णीं णियमसो हेंवे चंदो । भागा य बौरसेव य बावट्ठिकतेण छेदेण ॥ ४५ ॥ १५ ३१८२. तिण्णि अहोरत्तसता सत्तावीसा य होंति क्खत्ते । एक्कावण्णं भागा सत्तट्ठिकतेण छेदे ॥ ४६ ॥ १. इय एस कमो भणिओ णियमा संव° पु० मु० वि । मलयगिरिवृत्तौ तु एसो उ कमो भणिभो णियमा संवच्छरस्स इति पाठानुसारेण व्याख्यातमाभाति ॥ २. उउ इत्ति य पु० मु० वि० ॥ ३ आदिच चंद उडु णक्खत्त अभि खं० ॥ ४. जुगप्पमाणं वि खं० ॥ जुगस्स माणे वि° पु० मु० म० ॥ ५. चंदं पवुच्छामि पु० मु० वि० म० ॥ ६. तेरस चंदा मासा वासो अभि खं० ॥ ७ मासाणं तु पमाणं वोच्छं सव्वेसि वासाणं ॥ ४३ ॥ खं० पु० मु० वि० म०, नवरं खं० प्रतौ ' वासाणं' स्थाने ' मासाणं' अस्ति । एतदुत्तरार्द्धपाठभेदानन्तरं तद्गतप्रतिज्ञानुसारि मास [ दिन] प्रमाणावेदकं गाथात्रिकं खं० पु० वि० मु० मलयगिरिवृत्तौ चात्र दृश्यते । किच एतास्तिस्रोऽपि गाथाः किलात्र मूलवाचनायां टिप्पणकानुरोधेनाऽग्रे ६२-६३-६४ गाथात्वेन स्थापिताः सन्ति, दृश्यतां ६२ गाथायां निर्दिष्टा टिप्पणी, खंटि० जेटि० आदर्शयोरेता गाथास्तत्रैव सटिप्पणा वर्तन्ते ॥ ८. छावट्ठी खं० ॥ ९. एसो खं० ॥ १०. तिण्णेव सया सट्टा खं० ॥ ११. सट्ठी पु० ॥ १२. रो एसो पु० ॥ १३. ण्णा चेव १४. हवइ चंदो पु० मु० वि० ॥ १५. बारस भवे बा° खं० ॥ खंटि० ॥ नियमसो चंदो खं० ॥ १६. नक्खत्ता जेटि० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy