SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ३५६ पइण्णयसुत्तेसु ३०८९. पूयाकरणे पुण्णं एगगुणं, सयगुणं च पडिमाए । जिणभवणेण सहस्सं, णंतगुणं पालणे होइ ॥ ६९ ॥ ३०९०. छत्तं झयं पडागं चामर-भिंगार-ण्हवणकलसाई । बलिथालं सेत्तुंजे दितो विजाहरो होइ ॥ ७० ॥ ५ ३०९१. वेयड्ढे य गुणड्ढे दुण्ह वि सेढीण होइ सो राया । रहदाणं दाऊणं सेत्तुंजे तित्थठाणम्मि ॥ ७१ ॥ ३०९२. जो चडइ हु सित्तुंजे अट्ठमि चाउद्दसीइ पण्णरसिं । दुण्ह वि पक्खाण फलं सो होइ परित्तसंसारी ॥७२॥ ३०९३. नवकार-पोरिसीए पुरिमड्ढेक्कासणे य आयामे । पुंडरियं च सरंतो फलकंखी कुणइ भत्तटुं ॥७३॥ ३०९४. छट्ठ-ऽहम-दसम-दुवालसाइं मास-ऽद्धमासखमणाई । तिगरणसुद्धो लहई सित्तुंजे संभरंतो य ॥७४॥ [गा. ७५-८५. नारयरिसिआईणं दिक्खा केवलुप्पत्ति-सिद्धिगमणाई] ३०९५. नारयरिसि तित्थफलं सोऊणं रिसिवराण कोडीए । १५ . सम्सत्तलद्धबुद्धी आढत्तो चिंतिउं एयं ॥७५॥ ३०९६. भूमीसेन्जा-वकलनियंसणो मूल-साय(? उ)फलभक्खी । जूयाहिं सिरं खद्धं जडाकलावं वहंतस्स ॥७६॥ ३०९७. निक्कारणं च भमिओ परछिद्दाई मणेण चिंततो । पिसुणो निराणुकंपो आसि अहं सयललोयस्स ॥७७॥ २. ३०९८. पिसुणतणेण अहयं जुज्झामि जणस्स य(ज) अथामस्स । लोए निग्घिणमणसो हरिसेण पणच्चिओ गयणे ॥७८॥ ३०९९. एसो निग्घिणमणसो आसि अहं माणुसम्मि लोगम्मि । इण्हि वच्चामि अहं जिणोवइटेण मग्गेण ॥७९॥ १. पुंडरिए य सरंतो फलकंखी जिणइ भवतण्हं पु०॥ २. °ऊणं सुरव पु० २ प्र०॥ ३. अपावस्स पु०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy