SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ १६. आउरपञ्चक्खाणपइण्णयं झाणे ६० सायागारवंझाणे ६१ अवेरमणंझाणे ६२ अमुत्तिमरणंझाणे ६३, सुतस्स वा पडिबुद्धस्स वा जो मे कोई देवसिओ राइओ उत्तिमट्ठे अइक्कमो वइक्कमो अईयारो अणायारो तस्स मिच्छा मि दुक्कडं ॥ ११ ॥ २८२४. एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्स । साणं च जिणाणं सगणहराणं च सव्वेसिं ॥ १२ ॥ २८२५. सव्वं पाणारंभ पच्चक्खामि त्ति अलियवयणं च । सव्वमेदिन्नादाणं मेहुण परिग्गहं चैव ॥ १३ ॥ २८२६. सम्मं मे सव्वभूएस, वेरं मज्झ न केणई । आसाओ वोसिरित्ताणं समहिमणुपाल ॥ १४ ॥ २८२७. सर्व्वं चाऽऽहारविहिं सन्नाओ गारवे कसाए य । सव्वं चेव ममत्तं चैएमि सव्वं खमावेमि ॥ १५ ॥ २८२८. होज्जा इमम्मि समए उवक्कमो जीवियस्स जइ मैज्झ । एयं पच्चक्खाणं विउला आराहणा होउ ॥ १६ ॥ २८२९. सव्वदुक्खप्पहीणाणं सिद्धाणं अरहओ नमो । सद्दहे जिणपन्नत्तं पञ्चक्खामि य पावगं ॥ १७ ॥ २८३०. नमोऽत्थु धुयपावाणं सिद्धाणं च महेसिणं । संथारं पडिवज्जामि जहा केवलिदेसियं ॥ १८ ॥ २८३१. जं किंचि वि दुच्चरियं तं सव्वं वोसिरामि तिविहेणं सामाइयं च तिविहं करेमि सव्वं निरागारं ॥ १९ ॥ २८३२. बज्झं अभितरं उवहिं सरीराइ सभोयणं । मणसा वय- काहिं सव्वं भावेण वोसिरे ॥ २० ॥ २८३३. सव्वं पाणारंभं पच्चक्खामि त्ति अलियवयणं च । सव्वमदत्तादाणं मेहुणय परिग्गहं चैव ॥ २१ ॥ मेहुण १. पत्ते वा पडिबुद्धेसु वा जो मे कओ देव' पु० ला ० ॥ २. 'मदत्तादा' पु० ॥ ३. प' पु० ला० ॥ ४. समाहिं पडिवज्जए पु० ॥ ५ चयामि पु० ॥ ६, मज्झं पु० ला० ॥ ७, नमुत्थु सा० जे० ॥ ८, वह का सं० पु० ला ० ॥ Jain Education International For Private & Personal Use Only ३३१ ५ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy