SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ १०. संथारगपद्दण्णयं २३६०. झाणाण परमसुक्कं, नाणाणं केवलं जहा नाणं । परिनिव्वाणं च जहा कमेण भणियं जिणवरेहिं ॥ १० ॥ २३६१. सव्वुत्तमलाभाणं सामन्नं चेव लाभ मन्नंति । परमुत्तम तित्थयरो, परमगई परमं सिद्धि ति ॥ ११ ॥ २३६२. मूलं तह संजमो वा परलोगरयाण किकम्माणं । सव्युत्तमं पहाणं सामन्नं चैव मन्नंति ॥ १२ ॥ २३६३. लेसाण सुक्कलेसा, नियमाणं बंभचेरवासो य । गुत्ती - मिगुणणं मूलं तह संजैमो चेव ॥ १३ ॥ २३६४. सव्वुत्तमतित्थाणं तित्थयरपयासियं जहा तित्थं । अभिसे व्व सुराणं, तह संथारो सुविहियाणं ॥ १४॥ २३६५. सियकमल-कलस- सुत्थिय-नंदावत्त-वरमल्लदामाणं । तेसिं पि मंगलाणं संथारो मंगलं पढमं ॥ १५ ॥ २३६६. तवअग्गि-नियमसूरा जिणवरनाणा विसुद्धपच्छयणा । जे निव्वहंति पुरिसा संथारर्गइंदमारूढा ॥ १६ ॥ २३६७. परमट्ठो परमउलं परमाययणं ति परमकंप्पो त्ति । परमुत्तम तित्थयरो, परमगई परमसिद्धि ति ॥ १७॥ २३६८. ता ऐंय तुमे लद्धं जिणवयणामयविभूसियं देहं । धम्मरयैणस्सिया ते पडिया भवणम्मि वसुहारा ॥ १८ ॥ २३६९. पत्ता उत्तमैंसुपुरिस ! (? उ तुमे सुपुरिस) कलाणपरंपरा परमदिव्वा । पावयण साहुँधारं कयं च ते अज्ज सुप्पुरिसा ! ॥ १९॥ २३७०. सम्मत्त-नाण- दंसणवररयेणा नाणतेय संजुत्ता । चारित्तसुद्धसीला तिरयणमाला तुमे लद्धा ॥ २० ॥ १. तहा जे० ॥ २. सम्मत्तं चैव सं० ॥ ३. मसिद्ध त्ति सं० । 'मसिद्धु त्ति सा० पु० ॥ महासं० पु० ॥ ५. 'जमोवाभो सं० पु० सा० ॥ ६. सत्थिय सा पु० ॥ ७. गलं ४. अहियं सा० सं० पु० ॥ ८. 'गयंद सं० पु० ॥ ९. कप्पुत्ति जे० सा० ॥ १०. एयं तुमि ल सा० ॥ ११. यणं सिया सा० । 'यणुम्मिया पु० । यणिस्सिया सं० जे० ॥ १२. मपुरिसा क° सं० पु० सा० ॥ १३. हुधीरं कथं जे० पु० सा० । 'हु धीरा कयं सं० सापा० ॥ १४. यणं नाणतेय संजुत्तं सं० ॥ Jain Education International For Private & Personal Use Only २८१ ц १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy